SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अथ लेश्याख्यं चतुस्त्रिंशमध्ययनम् । RESEARNAGARCAN व्याख्यातं कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं, सम्प्रति चतुस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थमिदमारभ्यते, अस्य चैवमभिसम्बन्धागतस्योपक्रमादिद्वारप्ररूपणा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपः, तत्र चास्य लेश्याऽध्ययनमिति नामातो लेश्याध्ययनशब्दयोनिक्षेपमाह नियुक्तिकृत्लेसाणं निक्खेवो चउक्कओ दुविह होइ नायवो । ॥ ५३४ ॥ जाणगभवियसरीरा तव्वइरित्ता यसा पुणो दुविहा। कम्मा नोकम्मे या नोकम्मे हुँति दुविहा उ॥५३५॥ जीवाणमजीवाण य दुविहा जीवाण होइ नायवा। भवमभवसिद्धिआणं दुविहाणवि होइ सत्तविहा ॥ अजीवकम्मनो दवलेसा सा दसविहा उ नायवा। चंदाण य सूराण य गहगणनक्खत्तताराणं ॥५३७॥ आभरणच्छायणादंसगाण मणिकागिणीण जा लेसा। अजीवदवलेसा नायवा दसविहा एसा ॥५३८॥ जा दबकम्मलेसा सा नियमा छबिहा उ नायवा । किण्हा नीला काऊ तेऊ पम्हा य सुक्का य ५३९ । *CRAA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy