________________
भागवर्तित्वादनन्तभाग
गरोपमसप्तभागौ द्वौ पल्योपमासङ्खयेयभागन्यूनौ वैक्रियषट्कस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्खधेयभागन्यूनौ | आहारकतदङ्गोपाङ्गतीर्थकरनाम्नामन्तःसागरोपमकोटीकोटी, ननूत्कृष्टाऽपि एतावत्येवासां तिसृणां स्थितिरभिहिता, सत्य, तथापि ततः संङ्खयेयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदायः, कृतं प्रसङ्गेन प्रकृतं प्रस्तुम इति, तत्र यदुक्तं प्रदेशाग्रं क्षेत्रकालौ च भावं चो(चात उत्तरं शूण्विति तत्र प्रदेशाग्रं क्षेत्रकालौ चाभिहितो, सम्प्रति भावमभिधातुमाह
सिद्धाणणंतभागो, अणुभागा हवंति उ । सव्वेसुवि पएसग्गं, सव्वजीवेसु (स) इच्छियं ॥ २४ ॥ 'सिद्धानाम्' मुक्तानामनन्तभागवर्तित्वादनन्तभागः 'अनुभागाः' रसविशेषा भवन्ति 'तुः' पूरणे' अयं चानन्तभागोऽनन्तसङ्ख्य एवेति, अनेनैषामानन्त्यमेवेत्थं विशिष्टमुक्तं, सम्प्रति प्रदेशपरिमाणमाह-सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा-बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रदेशाग्रं 'सबजीवेसुनिज्झि(इच्छि)य'ति 'सर्वजीवेभ्यः भव्याभव्येभ्योऽतिक्रान्तं ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वादिति सूत्रार्थः ॥ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशबन्धं कालोक्त्या च स्थितिबन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुमाहतम्हा एएसि कम्माणं, अणुभागे वियाणिया। एएसिं संवरे चेच, खवणे य जए बुहे ॥२६॥ त्तिबेमि ॥
॥ कम्मपयडी॥३३॥
, सम्प्रति प्रदेशपरिमाणमामनिझि(इच्छि)यति मन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org