________________
उत्तराध्य.
कर्मप्रकृ
बृहद्भुत्तिः
त्यध्य.३३
॥६४७॥
पमाणि आर्षत्वाच्च सुपो लुक, उत्कृष्टेन व्याख्याता स्थितिः 'तुः' पूरणे आयुःकर्मणोऽन्तर्मुहूर्त जघन्यका । उदधिस- दृशनाम्नां विंशतिकोटीकोट्यो नामगोत्रयोरुत्कृष्टा अष्ट मुहूर्ता जघन्यका इति सूत्रपञ्चकार्थः । इत्थमुत्कृष्टा जघन्या च स्थितिमूलप्रकृतिविषया सूत्रकारेणाभिहिता, विनेयानुग्रहार्थं तूत्तरप्रकृतिविषया प्रदर्श्यते-तत्रोत्कृष्टा स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटीकोट्यः, कषायषोडशकस्य चत्वारिंशन्नपुंसकारतिशोकभयजुगुप्सानां पञ्चानां विंशतिः, पुंवेदहास्यरैतिदेवगैत्यानुपूर्वीद्वयाद्यसंहर्ननसंस्थानप्रशस्तविहायोगति-12 स्थिरशुभंसुभंगसुखरादेययशःकी[चैर्गोत्राणों पञ्चदशानां दश न्यग्रोधसंस्थानद्वितीयसंहननयोदश सातिसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जार्द्धनाराचयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामष्टादश तिर्यग्मनुष्यायुषोः पल्योपमत्रयं, अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः, जघन्या तु निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमसप्तभागास्त्रयः पल्योपमासङ्ख्येयभागन्यूनाः सातस्य तु द्वादश मुहूताः मिथ्यात्वस्य पल्योपमासङ्खयेयभागोनं सागरोपमं आद्यकषायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैव न्यूनाः, क्रोधस्य संज्वलनस्य मासद्वयं मानस्य मासो मासार्द्ध मायायाः पुंवेदस्याष्टौ वर्षाणि शेषनोकर्षांयमनुष्यतिर्यग्गतिजाति- पञ्चकौदारिकशरीस्तदङ्गोपाङ्गतैजसकोमणसंस्थानपैट्वसंहननपैट्सवर्णचतुष्कतिर्यग्मनुष्यानुपूर्व्यगुरुलधूपंघातपरातोच्छाँसातेंपोद्योतप्रशस्ताप्रशस्तविहायोगैतियश-कीर्तिवर्जवसादिविंशतिनिणिनीचर्गोत्राणां षट्पष्टयुत्तरप्रकृतीनां सा
६४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org