________________
उत्तराध्य. नोकम्मे दवाइं गहणपाउग्गमुक्कगाइं च । भावे उदओ भणिओ मूलपयडि उत्तराणं च ॥ ५३२ ॥ कर्मप्रकृबृहद्वृत्तिः | कम्ममीत्यादि गाथाः षट् सुगमाः, नवरं 'कर्मणि' ज्ञानावरणादिके उदयो-विपाकस्तदभावोऽनुदयो भणितः, 3
त्यध्य-३३ किमुक्तं भवति ?-अनुदयावस्थं कमैव कर्मकार्याकरणात् तद्यतिरिक्तं द्रव्यकर्म, नोकर्मद्रव्यकर्म ज्ञातव्यं लेप्यकर्मादि॥६४०॥
कम् , आदिशब्दात्काष्ठकर्मादिपरिग्रहः, नोकर्मता चास्य ज्ञानावरणादिकर्माभावरूपत्वात् , द्रव्यकर्मता च द्रव्यस्यप्रतिमादेः क्रियमाणत्वात् , 'भावे' विचार्य प्रक्रमाकर्म 'उदयः' विपाकः 'भणितः' उक्तः, अयं च कस्य सम्बन्धी
ज्ञायताम् ? इत्याह-'कम्मट्ठविहस्स'त्ति प्राग्वदष्टविधकर्मणो ज्ञातव्यो, ज्ञानावरणाद्यष्टविधकर्मोदयावस्थं भावकर्म, है तस्यैव कर्मकार्यकरणादिति भावः । प्रकृतिनिक्षेपे कर्मणि-मूलप्रकृत्यादिरूपेऽनुदयस्तयतिरिक्ता द्रव्यप्रकृतिः, नोक
आणि द्रव्याणि ग्रहणप्रायोग्यानि यान्यद्यापि तावन्न गृह्यन्ते ग्रहणयोग्यता चास्ति येषाम् , आषत्वात्सुपो लुक्, तथा मुक्तान्येव मुक्तकानि-यानि कर्मतया परिणमय्य प्रोज्झितानि यथाक्रमं पुरस्कृतपश्चात्कृतपर्यायत्वाद्, 'भाव' इति भावे विचार्ये 'उदयः' विपाकः 'भणितः' उक्तः प्रकृतिरिति प्रक्रमः, कासामित्याह-मूलपगडि उत्तराणं च' त्ति मूलप्रकृतीनामुत्तरप्रकृतीनां चेहैव वक्ष्यमाणानामिति गाथाषट्वार्थः ॥ इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति ॥६४०॥ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
अट्ठ कम्माई वुच्छामि, आणुपुवि जहक्कम । जेहिं बद्धे अयं जीवे, संसारे परिवत्तए ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org