________________
अथ कर्मप्रकृतिरितिनाम त्रयस्त्रिंशत्तममध्ययनम् ।
व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरा - ध्ययने प्रमादस्थानान्युक्तानि, तैश्च 'मिध्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः' ( तत्त्वा० अ० ८ सू० १) इतिवचनात्कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह निर्युक्तिकृत्
कम्मंमि अ निक्खेवो चउविहो०
॥ ५२७ ॥
1
| जाणगभवियसरीरे तबइरित्तं च तं भवे दुविहं । कम्मे नोकम्मे या कम्मंमि अ अणुदओ भणिओ ५२८ | | नोकम्मदवकम्मं नायकं लेप्पकम्ममाईअं । भावें उदओ भणिओ कम्मट्टविहस्स नावो ॥ ५२९ ॥ निक्खेवो पयडीए चउवि ०
॥ ५३० ॥
| जाणगभवियसरीरा तबइरित्ता य सा पुणो दुविहा। कम्मे नोकम्मे या कम्मंमि अ अणुदओ भणिओ ५३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org