SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अथ कर्मप्रकृतिरितिनाम त्रयस्त्रिंशत्तममध्ययनम् । व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरा - ध्ययने प्रमादस्थानान्युक्तानि, तैश्च 'मिध्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः' ( तत्त्वा० अ० ८ सू० १) इतिवचनात्कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह निर्युक्तिकृत् कम्मंमि अ निक्खेवो चउविहो० ॥ ५२७ ॥ 1 | जाणगभवियसरीरे तबइरित्तं च तं भवे दुविहं । कम्मे नोकम्मे या कम्मंमि अ अणुदओ भणिओ ५२८ | | नोकम्मदवकम्मं नायकं लेप्पकम्ममाईअं । भावें उदओ भणिओ कम्मट्टविहस्स नावो ॥ ५२९ ॥ निक्खेवो पयडीए चउवि ० ॥ ५३० ॥ | जाणगभवियसरीरा तबइरित्ता य सा पुणो दुविहा। कम्मे नोकम्मे या कम्मंमि अ अणुदओ भणिओ ५३१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy