________________
उत्तराध्य.
यज्ञीया
ध्यय.२५
बृहद्वृत्तिः ॥५२३॥
SISUSTUSASHISHA
तत् , ततो ये चतुर्दशविद्यास्थानपारगताः, अत एव च ये 'समर्थाः' शक्तिमन्तः समुद्धर्तुं भवसमुद्रादिति गम्यते, 'तेसिं'ति सुव्यत्ययात् 'तेभ्यः' अनन्तरमुक्तरूपेभ्यः द्विजेभ्यः 'सबकामिय'न्ति सर्वाणि कामानि-अभिलषणीयवस्तूनि यस्मिंस्तत्सर्वकाम्यं, यद्वा सर्वकामैर्निवृत्तं तत्प्रयोजनं वा सर्वकामिक, षडरसोपेतमित्यर्थः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ एवमुक्तो मुनिः स कीदृग् जातः ? किं वा कृतवान् ? इत्याह-.
सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि रुढो नवि तुट्ठो, उत्तमट्ठगवेसओ ॥९॥ नण्णहूं पाणहेडं वा, नवि निव्वाहणाय वा । तेसिं विमुक्खणट्टाए, इमं वयणमब्बवी ॥१०॥ नवि जाणसि वेयमुहं, नवि जन्नाण जं मुहं । नक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥११॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । न ते तुमं विजाणासि, अह जाणासि तो भण ॥१२॥ ___ 'सः' इति जयघोषनामा 'तो'ति यज्ञे "एवेति एवम्-उक्तप्रकारेण 'प्रतिषिद्धः' निराकृतः, केन ?-'याजकेन' यज्ञको विजयघोषब्राह्मणेन महामुनि पि 'रुष्टः' इति रोपं गतः "बहुं परघरे अस्थि विविहं खाइमसाइमं । न| तत्थ पंडिओ कुप्पे, इच्छा दिज परो ण वा ॥१॥” इत्याद्यागमपरिभावनातो, नापि 'तुष्टः' परितोष प्राप्तः, किन्तु समतयैव स्थित इति भावः,किमित्येवं?, यत उत्तमार्थो-मोक्षस्तमेव गवेषयते-अन्वेषयते इत्युत्तमार्थगवेषको,मुक्तिं
१ बहु परगृहेऽस्ति विविधं खाद्यं स्वाद्यं । न तस्मै पण्डितः कुप्येत् इच्छया परो दद्यान्नवा ॥ १ ॥
॥५२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org