SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ SACANADA 'अथेति च वक्तव्यतान्तरोपन्यासे 'तेणेव कालेणं ति सुब्ब्यत्ययात्तस्मिन्नेव काले यत्रासौ वाणारसीमाजगाम, |'वेयवी'ति वेदवित् । अथेति प्रस्तुतोपन्यासे 'स' जयघोषः 'तत्रे'ति यागे 'भिक्खमट्ट'त्ति मकारोऽलाक्षणिकः। प्राकृतत्वाद् दीर्घो विन्द्वभावश्च ततो भिक्षार्थम् ‘उपस्थितः' प्राप्तः, पठ्यते च-भिक्खस्सऽट्टत्ति भक्ष्यस्यार्थे- | भैक्ष्यनिमित्तं, शेषं सुगममिति सूत्रद्वयावयवार्थः ॥ तत्र च भिक्षार्थमुपस्थिते यदसौ याजकः कृतवांस्तदाह। समुवढियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू! जायाहि अन्नओ॥६॥जे |य वेयविऊ विप्पा, जन्नमहा य जे दिया। जोइसंगविऊ जे य, जे य धम्माण पारगा॥७॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । तेसिमन्नमिणं देयं, भो भिक्खू! सव्वकामियं ॥ ८॥ | 'समुपस्थितं' भिक्षार्थमागतं 'याजकः' यष्टा स एव विजयघोषनामा ब्राह्मणः 'प्रतिषेधति' निराकुरुते यथा 'न हु' नैव दास्यामि ते' तुभ्यं भिक्षा 'जायाहित्ति याचख 'अन्यतः' अस्मद्यतिरिक्तात् । किमित्येवमत आह-जे विप्पा' इत्यादि, विप्रा जातितः 'जण्णट्ठा यत्ति 'यज्ञार्था' यज्ञप्रयोजना ये तत्रैव व्यांप्रियन्ते ये 'द्विजाः' संस्कारापेक्षया द्वितीयजन्मानो ज्योतिष-ज्योतिःशास्त्रमङ्गानि च विदन्ति ये ते ज्योतिषाविदः, अत्र च ज्योतिषस्योपादानं प्राधान्यख्यापकम् , अन्यथा हि शिक्षा१कल्पो २ व्याकरणं ३ निरुक्तं ४ छन्दोविचितिः ५ ज्योतिषमिति ६ षडङ्गानीत्यङ्गग्रहणेनैव तद्गृहीतमिति, धर्माणामुपलक्षणत्वाद् धर्मशास्त्राणां 'पारगाः' पर्यन्तगामिनः, अशेषविद्यास्थानोपलक्षणमे Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy