________________
प्रमादस्था
ना०३२
उत्तराध्य. 'वृथा श्रुतमचिन्तित'मितिकृत्वाऽनुप्रेक्षैव प्रधानेत्यभिप्रायेणाह-सूत्रस्यार्थः-अभिधेयः सूत्रार्थस्तस्य 'संचिंतणय'त्ति बृहद्वृत्तिः
सूत्रत्वात्संचिन्तना सूत्रार्थसंचिन्तना, अस्यामपि न चित्तखास्थ्यं विना ज्ञानादिलाम इत्याह-'धृतिश्च' चित्तखास्थ्य
मनुद्विमत्वमित्यर्थ इति सूत्रार्थः ॥ यतश्चैवंविधो ज्ञानादिमार्गस्तत एतान्यभिलषता प्राक् किं विधेयमित्याह॥६२२॥
आहारमिच्छे मियमेसणिज्ज, सहायमिच्छे निउणत्थबुद्धिं ।
निकेयमिच्छिज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ 'आहारम्' अशनादिकम् 'इच्छेत्' अभिलषेन्मितमेषणीयम् , अपेर्गम्यमानत्यादिच्छेदप्येवंविधमेव, दानभोजने तु दूरोत्सारिते एव अनेवंविधाहार (स) एव ह्यनन्तरोक्तं गुरुवृद्धसेवाज्ञानादिकारणमाराधयितुं क्षमः, तथा 'सहायं" सहचरमिच्छेद्गच्छान्तवर्ती सन्निति गम्यते, निपुणा-कुशला अर्थेषु-जीवादिषु बुद्धिः-मतिरस्येति निपुणार्थबुद्धिस्तं, पठ्यते च-'णिउणेहबुद्धिं' तत्र निपुणा-सुनिरूपिता ईहा-चेष्टा बुद्धिश्च यस्य स तथा, अनीशो हि सहायः खाच्छन्द्योपदेशादिना ज्ञानादिकारणगुरुवृद्धसेवादिभ्रंशमेव कुर्यादिति, तथा 'निकेतम्' आश्रयमिच्छेद् विवेकःपृथग्भावः ख्यादिसंसर्गाभाव इतियावत्तस्मै योग्यम्-उचितं तदापाताद्यसम्भवेन विवेकयोग्यम् , विविक्ताश्रये हि| ख्यादिसंसर्गाचित्तविप्लवोत्पत्ती कुतो गुरुवृद्धसेवादिज्ञानादिकारणं संभवेत्, समाधि कामयते-अभिलपति समा
॥६२२॥
For Personal & Private Use Only
www.jainelibrary.org
Jain Education Interational