SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अतिरित्तसेजासणिए ४ रायणियपरिभासी ५ थेरोवघातिए ६ भूतोवघातिए ७ संजलणे ८ कोहणे ९ पिटिमंसिए १० अभिक्खणं ओहारइत्ता भवति ११ णवाणं अहिगरणाणं अणुप्पन्नाणं उप्पाएत्ता भवति १२ पोराणाणं अहिगरणाणं खामियविओसवियाणं पुणोदीरिता भवति १३ ससरक्खपाणिपाए १४ अकालसज्झायकारए यावि भवति १५ सहकरे १६ कलहकरे १७ झंझकरे १८ सूरप्पमाणभोई १९ एसणाअसमिई यावि भवति २०॥" यो भिक्षर्यतते रक्षापरिज्ञानपरिहारादिभिः । एकविंशतौ शबलयन्ति-कर्बुरीकुर्वन्त्यतीचारकलुषीकरणतश्चारित्रमिति शवला:-क्रियाविशेषास्तेषु, तथा चाह-"अवराहमि पयणुगे जेण य मूलं ण वच्चए साहू । सबलेंति तं चरित्तं तम्हा सबलत्ति णं भणियं ॥१॥" तानि च हस्तकर्मादीन्येकविंशतिः, तथा चागमः-"तं जहउ हत्थकम्मं कुते १ मेहुणं च सेवंते २। राई च भुंजमाणे ३ आहाकम्मं च भुंजए ४॥१॥ तत्तो य रायपिंडं ५ कीयं ६ पामिच ७ १ अतिरिक्तशय्यासनिकः रानिकपरिभाषी स्थविरोपघाती भूतोपघाती संज्वलनः क्रोधनः पृष्ठमासिकः अभीक्ष्णमवधारयिता भवति | नवानामधिकरणानामनुत्पन्नानामुत्पादयिता भवति पुराणानामधिकरणानां क्षामितव्युत्सृष्टानां पुनरुदीरयिता भवति सरजस्कपाणिपादः | | अकालस्वाध्यायकारकश्चापि भवति शब्दकरः कलहकरः झञ्झाकरः सूर्यप्रमाणभोजी एषणायामसमितश्चापि भवति । २ अपराधे प्रतनुके येन |च मूलं न प्राप्नोति साधुः । शबलयन्ति तच्चारित्रं तस्मात् शबला इति भणिताः ॥ १॥ ३ तद्यथा हस्तकर्म कुर्वन् मैथुनं च सेवमानः ।। रात्रौ भुजान आधाकर्म भुजानः ॥ १॥ ४ ततश्च राजपिण्डं क्रीतं प्रामित्यं ***********AICHIRISCHI dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy