________________
उत्तराध्य
चरणवि
का
३१
बृहद्वृत्तिः ॥६१५॥
अभिहडं ८ऽच्छेजं ९। भुंजते सबले ऊ९ पञ्चक्खियऽभिक्खभुजते १०॥२॥ छम्मासऽभंतरओ गणा गणं संकमं करेंते य ११ । मासभंतर तिनि य दगलेवा ऊ करेमाणे ॥३॥ मासभंतरओ या माइट्ठाणाई तिण्णि कुणमाणे १२ । पाणातिवायआउटिं कुवन्त १३ मुसं वयंते य १४ ॥४॥ गिण्हंते य अदिन्नं १५ आउट्टियं तह अणंतरहियाए । पुढवीए ठाणसेजाणिसीहियं वावि चेएति १६ ॥५॥ एवं ससिणद्धाए ससरक्खाए चित्तमन्तसिललेलू । कोलावासपइट्ठा कोल घुणा तेसि आवासे १७ ॥ ६॥ संडसपाणसबीए जाव उ सन्ताणए भवे | तहियं । ठाणादिचेयमाणे सबले आउट्टियाए उ १८ ॥७॥ आउहिमूलकन्दे पुप्फे य फले य बीय हरिए य । भुजंते सबले ऊ १९ तहेव संवच्छरस्संतो॥८॥ दस दगलेवे कुवंत माइट्ठाणा दस य वरिसंतो२० आउट्टियसीओ-2 अभ्याहृतं आच्छेद्यम् । भुजानः शबल एव प्रत्याख्यायाभीक्ष्णं भुजानः ॥ २॥ षण्मास्यभ्यन्तरे गणाद् गणं संक्रमं कुर्वश्च । मासाभ्यन्तरे त्रींश्च दकलेपान् कुर्वस्तु ॥ ३॥ मासाभ्यन्तरतश्च मातृस्थानानि त्रीणि कुर्वन् । प्राणातिपातमाकुट्टया कुर्वन् मृषा वदंश्च ।। ४ ।। गृहृत्यदत्ते चाकुट्टया तथाऽनन्तरायां पृथिव्यां स्थानशय्यानैषेधिकीर्वापि चेतयति ॥५॥ एवं सस्निग्धायां सरजस्कायां चित्तवच्छिलालेलुमत्यां । | कोलावासप्रतिष्ठायां कोला घुणास्तेषामावासे ॥६॥ साण्डसप्राणसबीजं यावत् ससंतानकं भवेत् तत्र । स्थानादि कुर्वन् शबल आकुट्टयैव ॥७॥ आकुट्टथा मूलानि कन्दान् पुष्पाणि फलानि च बीजानि हरितानि च । भुञ्जानः शबलस्तु तथैव संवत्सरस्यान्तः॥ ८॥ दश उदकलेपान् कुर्वन् मातृस्थानानि दश च वर्षस्यान्तः आकुट्टया
६१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org