SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चरणवि ध्य० ३१ उत्तराध्य. यमो न संयमोऽसंयमः स च सप्तदशभेदः पृथिव्यादिविषयः, तथात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेद त्वात्, यदुक्तम्-"पुढविदगअगणिमारुयवणप्फतीबितिचऊपणिदिअजीवे । पेहोपेहपमजणपरिट्टवणमणोवईबृहद्वृत्तिः काए ॥१॥" तस्मिंश्च यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः ।'ब्रह्मणि' ब्रह्मचर्येऽष्टादशमे-| ॥१४॥ दभिन्ने, उक्तं हि-“ओरालियं च दिवं मणवयकाएण करणजोएणं । अणुमोयणकारावणकरणाणऽटारसामं ॥२॥"| ज्ञातानि-उदाहरणानि तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि तानि चोत्क्षिप्तज्ञातादीन्येकानविंशतिस्तेषु, यदुक्तम्-"उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५। तंबे य ६ रोहिणी७ मल्ली८, मायंदी ९ चंदिमा इय १०॥१॥ दावदए ११ उदगणाए ११, मंडुको १३तेयली इय १४ाणंदीफले १५ अवरकका १६, आइण्णे १७ संस | ४|१८ पुंडरिए १९॥१॥" 'स्थानेषु' आश्रयेषु कारणेष्वितियावत् कस्खेत्याह-समाधिः-समाधानं ज्ञानादिषु चित्री कायं न समाधिरसमाधिस्तस्य, तानि च दूतं द्रुतं गमनादीनि विंशतिः, तथा च समवायाङ्गम्-"वीसं असमाहिट्ठाणा हापण्णत्ता, तंजहा-दवदवचारी यावि भवति १ अपमजचारी आवि भवति २ दुप्पमजियचारि यावि भवति ३] ROGRAMROSPERITERACK ॥६१४॥ । १ औदारिकं च दिव्यं मनोवचःकायेन करणयोगेन । अनुमोदनकारणकरणान्यष्टादशधाऽब्रह्म ॥१॥२ विंशतिरसमाधिस्थानानि प्रज्ञप्तानि, तद्यथा-द्रुतं दुतं चारी चापि भवति १ अप्रमृज्यचारी चापि भवति २ दुष्प्रमृज्यचारी चापि भवति ३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy