SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ हिए । जे भिक्खू जयई निच्चं,से न अच्छइ मंडले ॥१४॥ इक्वीसाए सबलेसुं, बावीसाए परीसहे । जे भिक्खू । जयई निचं, से न अच्छह मंडले ॥१५॥ तेवीसईसुयगडे, रूवाहिएसु सुरेसु य ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१६॥ पणवीसा भावणाहिं च, उद्देसेसु दसाइणं। जे भिक्खू जयई निच्चं, से म अच्छह मंडले ॥१७॥ अणगारगुणेहिं च, पगप्पंमि तहेव य। जे भिक्खू जयई निचं, से म अच्छह मंडले १८ पावसुयपसंगेसु [], मोहहाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१९॥ सिद्धाइगुण-3 जोगेसु, तित्तीसासायणासु य। जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥२०॥ तत्र च 'एकतः' एकस्मात् स्थानाद् विरतिं विरमणमुपरममितियावत् 'कुर्यात्' विदध्यात् 'एकतश्च' एकस्मिंश्च, * आधादित्वात्सप्तम्यन्तात्तसिः, 'चः' समुच्चये भिन्नक्रमः, प्रवर्त्तनं च कुर्यादिति सम्बन्धः । एतदेव विशेषत आह'असंयमात्' हिंसादिरूपात् पञ्चम्यर्थे सप्तमी 'निवृत्तिं च' परिहाररूपां 'संयमें' उक्तरूपे चस्य भिन्नक्रमत्वात्प्रव-| र्तनं च कुर्यादित्यनुवर्तते, चशब्दादुभयत्र परस्परापेक्षया समुच्चये । तथा 'रागद्वेषौ' उक्तरूपी 'चः' पूरणे 'द्वौ' द्विस यौ, एतदभिधानं च प्राकृते द्वित्वबहुत्वयोः संदिग्धत्वाद् उक्तार्थानामप्यपूपी द्वावानयेत्यादिवल्लोके प्रयोगदर्शनाच, 'पापी' कोपादिपापप्रकृतिरूपत्वात् पापकर्माणि-मिथ्यात्वादीनि प्रवर्त्तयतो-जनयत इति पापकर्मप्रवर्तको यः 'भिक्षुः' तपखी 'रुणद्धि' उदयस्य कथञ्चिदुदितयोर्वा प्रसरस्य निराकरणतस्तिरस्कुरुते 'नित्यं सदा सः 'नास्ते' For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy