SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आदिशब्दात्प्रतिक्रमणार्हादिपरिग्रहः, इह पुनरुपचारादेवंविधपापविशुद्धथुपायभूतान्यालोचनादीन्येवालोचनादिशब्देनोक्तानि, उपचारनिमित्तं चात्र विषयविषयिभावः, एवंविधानि हि पापान्यालोचनादीनां विषय आलोचनादीनि च विषयीणीति भावनीयं, तथा चान्यत्र 'आलोयणपडिक्कमणे त्यादिनाऽहंशब्दं विनैव तद्भेदाभिधानं, तदेवंविधमालोचनाहमादिर्यस्य तदालोचनार्हादिकं, शेषाद्विभाषेति (पा-५-४-१५४)कप्प्रत्ययः, 'प्रायश्चित्तम्' उक्तनिरुक्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततः 'दशविधमेव' दशप्रकारमेव, दशविधत्वं चेत्थम्-'आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे। तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥१॥" 'जईत्ति आर्षत्वाद् यद्भिक्षुः 'वहति' आसेवते 'सम्यग' अवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ विनयमाह-अभ्युत्थानमञ्जलिकरणमुभयमपि प्रतीतं 'तथे ति समुच्चये 'एवेति पूरणे 'आसणदायणं'ति सूत्रत्वादासनदानं पीठादिदानमित्यर्थः, गुरूणां-गौरवार्हाणां भक्तिर्गुरुभक्तिः, भाव:-अन्तः|* करणं तेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा, विनय एष व्याख्यातः २॥ वैयावृत्त्यमाह|| 'आयरियमाइ'त्तिमकारोऽलाक्षणिकस्ततः आचार्यादिके आचार्य(यादि)विषये व्यापृतभावो वैयावृत्त्यम्-उचिताहारादिसम्पादनम् ,उक्तश्च-"वेयावचं वावडभावो तह धम्मसाहणणिमित्त। अन्नाइयाण विहिणा संपाडणमेस भावत्थो॥१॥"| __ १ आलोचना प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यता च पाराञ्चिकमेव ॥ १ ॥२ वैयावृत्त्यं व्यापृत||भावस्तथा धर्मसाधननिमित्तम् । अन्नादिकानां विधिना संपादनमेष भावार्थः ॥२॥ -%%A4%ARY dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy