SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. तपोमार्ग बृहद्वृत्तिः गत्य०३० ॥६०८॥ निःसङ्गता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः 'इतः' बाबतपोऽभिधानादनन्तरं 'वक्ष्यामि' अभिधास्से 'अणुपुब्वसो'त्ति आनुपूयेति सूत्रार्थः॥प्रतिज्ञातमाह पायच्छित्तं विणओ, वेवावचं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ॥३०॥ अक्षरार्थः सुगम एव, भावार्थं तु सूत्रत एवाह सूत्रकृत्आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अभुट्ठाणं अंज(गंज)लिकरणं, तहेवासण दायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ ३२ ॥ आयरियमाईयंमि, वेयावच्चे य दसविहे । आसेवणं जहाथामं, वेयावचं तमाहियं ॥ ३३ ॥ वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ अहरुद्दाणि वज्जित्ता, झाइजा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए (वयन्ति) ॥३५॥ सयणासण ठाणे वा, जे उ||2 भिक्खू ण वावरे । कायस्स विउस्सग्गो, छटो सो परिकित्तिओ ॥३६॥ आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरं, तदहत्यालोचनाह-यत् पापमालोचनात एव शुध्यति, उक्तं हि-"आलोयणमरिहंति आ मजा लोयणा गुरुसगासे। जं पाव विगडिएणंसुज्झइ पच्छित्तपढमेयं ॥१॥" १ आलोचनाईमिति आमर्यादायामालोचना गुरुसकाशे । यत् पापं विकटनेन शुध्यति प्रायश्चित्तं प्रथममिदम् ॥ १॥ ॥६०८॥ Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy