________________
उत्तराध्य.
तपोमार्ग
बृहद्वृत्तिः
गत्य०३०
॥६०८॥
निःसङ्गता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः 'इतः' बाबतपोऽभिधानादनन्तरं 'वक्ष्यामि' अभिधास्से 'अणुपुब्वसो'त्ति आनुपूयेति सूत्रार्थः॥प्रतिज्ञातमाह
पायच्छित्तं विणओ, वेवावचं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ॥३०॥ अक्षरार्थः सुगम एव, भावार्थं तु सूत्रत एवाह सूत्रकृत्आलोअणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अभुट्ठाणं अंज(गंज)लिकरणं, तहेवासण दायणं । गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ ३२ ॥ आयरियमाईयंमि, वेयावच्चे य दसविहे । आसेवणं जहाथामं, वेयावचं तमाहियं ॥ ३३ ॥ वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ अहरुद्दाणि वज्जित्ता, झाइजा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए (वयन्ति) ॥३५॥ सयणासण ठाणे वा, जे उ||2 भिक्खू ण वावरे । कायस्स विउस्सग्गो, छटो सो परिकित्तिओ ॥३६॥
आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनान्तरं, तदहत्यालोचनाह-यत् पापमालोचनात एव शुध्यति, उक्तं हि-"आलोयणमरिहंति आ मजा लोयणा गुरुसगासे। जं पाव विगडिएणंसुज्झइ पच्छित्तपढमेयं ॥१॥"
१ आलोचनाईमिति आमर्यादायामालोचना गुरुसकाशे । यत् पापं विकटनेन शुध्यति प्रायश्चित्तं प्रथममिदम् ॥ १॥
॥६०८॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org