________________
तपोमार्ग
गत्य०३०
उत्तराध्य. 'परिवर्जनं' परिहरणं रसानां रस्समानत्वेन 'तुः' पूरणे 'भणितम्' अभिहितं तीर्थकृदादिभिरिति गम्यते, रसविवर्जनं बृहद्वृत्तिः
नाम बाह्यं तप इति सूत्रार्थः ॥ उक्तो रसपरित्यागः, कायक्लेशमाह
ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ ॥६०७॥ स्थीयत एभिरिति स्थानानि-कायावस्थितिभेदा वीरासनं-यत्सिंहासनस्थितस्य तदपनयने तथैवावस्थानं तदादि
जार्येषां तानि वीरासनादिकानि, आदिशब्दाद्गोदोहिकासनादिपरिग्रहः, सूत्रत्वाल्लिङ्गव्यत्ययात् , लोचाधुपलक्षणं चैतत्,
तथाऽऽह-"वीरासण उक्कुडुगासणाइ लोयाइओ अविण्णेओ । कायकिलेसो संसारवासणिवेयहेउत्ति ॥१॥" |'जीवस्य जन्तोः 'तुः' अवधारणे भिन्नक्रमश्च, ततः सुखावहान्येव मुक्तिसुखप्रापकत्वेन शुभावहान्येव वा 'उग्राणि' दुरनुष्ठेयतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' इत्यासेव्यन्ते गम्यमानत्वाद्यतिभिः 'कायकिलेसं तमाहियन्ति कायस्य क्लेशो-बाधनं कायक्लेशः सः 'आख्यातः' कथितस्तथैवेति शेषः, इह च संसार्यात्मनः कायानुगतत्वेन तत्क्लेशे | यद्यप्यवश्यं क्लेशसम्भवस्तथाऽपि भावितात्मनामसौ सन्नप्यसत्सम एवेति तदनभिधानमिति सूत्रार्थः ॥ एवं कायक्लेश-| मुक्त्वा संलीनतां वक्तुमाह
एगंतमणावाए, इत्थीपसुविवन्जिए । सयणासणसेवणया, विवित्तं सयणासणं ॥ २८॥ १ वीरासनोत्कटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥
FACAMARAGAR
॥६०७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org