SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ तपोमार्ग गत्य०३० उत्तराध्य. | अनुन्मुञ्चन्नेव' अत्यजन्नेव यदि दाता दास्यति ततोऽहं ग्रहीष्ये न त्वन्यथेत्युपस्कारः, एवं चरन् ‘खलु' निथितं 'भा- वोमोणं' ति भावावमत्वेनोपलक्षितः प्रक्रमादुदरस्य मुणितव्यः, यद्वा सुब्ब्यत्ययादेवं चरतः खलु सुब्व्यत्ययाभावावबृहद्वृत्तिः मत्वेन हेतुना मुणितव्यमावमौदार्यमिति प्रक्रमः॥ पर्यवावमौदार्यमाह-'द्रव्ये' अशनादौ 'क्षेत्रे' प्रामादौ 'काले' ॥६०६॥ पौरुष्यादौ 'भावे च' स्त्रीत्वादौ 'आख्याताः' कथिताः 'तुः' पूरणे ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, एतैः | सर्वैरपि द्रव्यादिपर्यायैः ओमत्ति' अवममुपलक्षणत्वादवमौदार्य चरति-आसेवते अवमचरकः पर्यवचरको भवेद्भिक्षः, इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदार्यमुक्तम् , अथवा 'एएहिं अवमचरओ'त्ति एतेभ्यः' द्रव्यादिपर्यायेभ्यः 'अवमचरकः' न्यूनत्वासेवकः, किमुक्तं भवति ?-एकसिक्थोनत्वादावपि नवपुराणादिविशेषाभिग्रहवान् , एवं ग्रामपौरुषीस्त्रीत्वादिष्वपि विशिष्टाभिग्रहतः पूर्वमान्यूनत्वं भावनीयम् । आह-क्षेत्रावमौदार्यादिष्वप्यशनादिद्रव्येणैवोदरस्यावमत्वमिति कथं द्रव्यावमौदार्यादेषां विशेषः, उच्यते, क्षेत्रादिहेतुकत्वस्यैव तत्र प्राधान्येन विवक्षितत्वात्, तद्विवक्षा च द्रव्यावमौदार्यस्यापि तेषु तद्धेतुकत्वात्, यदिवा यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्य क्षेत्राद्यवमौदार्याणि भण्यन्त इति प्रश्नानवकाश एवेति सूत्रैकादशकगर्भार्थः ॥ इत्थमहै वमौदार्यमभिधाय भिक्षाचर्यामाह अट्टविहगोयरग्गं तु, तहा सत्तेव एसणा। अभिग्गहा य जे अन्ने, भिक्खायरियमाइया ॥२५॥ *USHAUSEOSASTOSOS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy