SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ध्यदुष्ट एव दृश्यते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः, एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयतस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम् ॥ कालावमौदार्यमाह - 'दिवसस्य' अहः 'पौरुषीणां' प्रहराणां चतसृणामपि 'तुः' प्राग्वद् यावान् भवेत्कालोऽभिग्रह विषय इति शेषः, 'एव' मित्येवं प्रक्रमा|त्कालेन 'चरमाण' त्ति तिङ्सुव्यत्ययाच्चरतः 'खलु' निश्चितं 'कालोमाण' न्ति कालेनावमत्वं प्रस्तावादुदरस्य कालाव मत्वं, | कोऽर्थः ? - कालावमौदार्य मुणितव्यं, कालहेतुत्वादस्येति भावः, यदिवाऽभेदोपचारेण स एवाभिगृहीतकाले चरन्नमौदार्य मुणितव्यः ॥ एतदेव प्रकारान्तरेणाह - अथवा तृतीयपौरुष्यामूनायां ग्रासम् - आहारमेषयन्- त्रिविधैषणया गवेषयन्, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां वाशब्दात्पञ्चादिभागोनायां वा तृतीयपौरुप्याम्, 'एवम्' अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरन्नित्यनुवर्त्तते, कालेन तु भवेदवमौदार्ययोगाद् यतिरप्यवमौदार्यम्, औत्सर्गिक विधिविषयं चैतत् उत्सर्गतो हि तृतीय पौरुष्यामेव भिक्षाटनमनुज्ञातं यदुक्तम् - "पंथो भिक्खा य तइयाए" त्ति । भावावमौदार्यमाह - स्त्री वा पुरुषो वा 'अलङ्कृतो वा' कटकाद्यलङ्कारविभूषितो वा 'अनलङ्कृतो वाऽपि' तद्विपरीतः, | तथाऽन्यतरच्च तद्वयश्च - बाल्याद्यन्यतरवयस्तत्स्थो वा अन्यतरेण वा पट्टवाटकमयादिना 'वस्त्रेण' वाससा, लक्षणे तृतीया, सर्वत्र वा विकल्पे || 'अन्येन' विशेषान्तराद्भिन्नेन 'विशेषेण' कुपितप्रहसितादिनाऽवस्थाभेदेन 'वर्णेन' कृष्णा| दिना प्रक्रमादन्यतरेणोपलक्षितः 'भाव' पर्यायमुक्तरूपमेवालङ्कृतत्वादि 'अणुमुयंते उ' त्ति तुशब्दस्यावधारण (णार्थ ) त्वाद् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy