________________
उत्तराध्य.
बृहद्वृत्तिः
॥६०५॥
लक्षितोऽनयोः समाहारे सेनास्कन्धावारं तस्मिन् , 'सार्थे' गणिमधरिमादिभृतवृषभादिसङ्घाते संवर्त्तन्ते-पिण्डीभव- तपोमार्गत्यस्मिन् भयत्रस्ता जना इति संवतस्तस्मिन् , कोढें-प्राकारोऽनयोः समाहारे संवर्तकोर्ट तस्मिन्, 'चः' समुच्चये,
गत्य०३० क्षेत्रप्रस्तावादिह समाजिकादिषु च क्षेत्रमेवोपलक्ष्यते । 'वाडेसुत्ति वाटेषु पाटेषु वा वृत्तिवरण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु 'रथ्यासु' सेरिकासु 'गृहेषु' प्रतीतेषु, सर्वत्र वा विकल्पे, 'एव'मित्यनेन हृदयस्थप्रकारेण 'एत्तियन्ति 'एतावत् विवक्षातो नियतपरिमाणं क्षेत्रं 'कल्पते' उपयोगं याति पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दावहशालादिपरिग्रहः, “एव'मित्यमुना क्षेत्रप्राधान्यादभिग्रहग्रहणलक्षणेन प्रकारेणेति 'क्षेत्रेण' इति क्षेत्रहेतुकं 'तुः' पूरणे भवेदवमौदार्यमिति प्रक्रमः ॥ पुनरन्यथा क्षेत्रावमौदार्यमाह-पेडे'त्यादि, अत्र च सम्प्रदायः-"पेडा पेडिका इव चउकोणा अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी गोमुत्तिया वंकावलिया पयंगविही अणियया पयंगुड्डाणसरिसा 'संबुक्कावर्ट'ति शम्बूकः-शङ्खस्तस्यावतः शम्बूकावतस्तद्वदावर्तो यस्यां सा शम्बूकावा, सा च द्विविधायतः सम्प्रदायः-"अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभंतरसंबुक्काए संखनाभिखेत्तोवमाए आगिइए अंतो आढवति बाहिरओ संणियट्टइ, इयरीए विवजओ," 'आययगंतुंपञ्चागय'त्ति, अत्रायतं-दीर्घ प्राञ्जलमित्यर्थः, तथा
॥६०५॥ |च सम्प्रदायः-"तत्थ उज्जुयं गंतूण नियट्टई" 'छट्टत्ति षष्ठी, नन्वत्र गोचररूपत्वाद्भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदार्यरूपतोक्ता ?, उच्यते, अवमौदार्य ममास्त्वित्यभिसम्बन्धिना विधीयमानत्वादवमौदार्यव्यपदेशोऽ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org