________________
निर्व्यापारता वा वाकाययोर्गुप्ति"रिति, तदनेन व्यापाराव्यापारात्मिका गुप्तिरुक्तेति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नेतदाचरणफलमाहएया पवयणमाया, जे सम्म आयरे मुणी । सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ २७ ॥ त्तिबेमि ॥
॥पवयणमायरं अज्झयणं ॥ स्पष्टमेव । नवरं, 'सम्यकू' अवैपरीत्येन न तु दम्भादिनेति सूत्रार्थः ॥ इति' परिसमाप्सौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यकृतायां शिष्यहितायां चतुर्विंशमध्ययनं समाप्तमिति ॥ २४ ॥
TRASTRATEGORRESTRA-STREESTRA-STRE-STRE-STRE--- श्रीशान्याचार्यकृतायामुत्तराध्ययनटी शिष्य० प्रवच० नाम चतुर्विंशतितममध्ययनं समाप्तम् ॥
He-PRA-5K
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org