________________
बृहद्वृत्तिः
उत्तराध्य. 'स्थाने' ऊर्द्धस्थाने 'णिसीयणि'त्ति 'निषदने' उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, 'एव' इति पूरणे, प्रवचनमा. तथैव च 'त्वग्वर्त्तने शयने 'उल्लडने तथाविधनिमित्तत ऊर्ध्वभूमिकाद्युत्क्रमणे गोंद्यतिक्रमणे वा 'प्रलडने सामा
त्राख्यम्. न्येन गमने, उभयत्र सूत्रत्वात्सुपो लुक, 'इन्द्रियाणां च' स्पर्शनादीनां 'झुंजणे'त्ति योजनं-शब्दादिविषयेषु व्यापारणं ॥५१९॥ तस्मिन् , सर्वत्र च वर्तमान इति शेषः, ततः स्थानादिषु वर्तमानः संरम्भः-अभिघातो यष्टिमुष्टयादिसंस्थानमेवा २४
दूसङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो मुष्टयाद्यभिघातः, ततः संरम्भश्च समारम्भश्च |संरम्भसमारम्भ तस्मिन्, 'आरम्भे' प्राणिवधात्मनि कार्य प्रवर्त्तमानं निवर्तयेत् , शेष प्राग्वदिति सूत्रद्वयार्थः॥ सम्प्रति समितिगुप्त्योः परस्परविशेष स्वयं सूत्रकृदाह
एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणेऽवुत्ता, असुभत्थेसु य सव्वसो ॥२६॥ 'एताः' अनन्तरोक्ताः पञ्च समितयश्चरणं-चारित्रं सच्चेष्टेतियावत् तस्य प्रवर्त्तने पूर्वत्र चशब्दस्य भिन्नक्रमत्वादवधारणार्थत्वाच प्रवर्तन एव, किमुक्तं भवति?-सच्चेष्टास प्रवृत्तावेव समितयः, तथा 'गुत्ती'त्ति गुप्तयो निवर्त्तनेड-I प्युक्ताः 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः, सूत्रे तु सुब्ब्यत्ययेन पञ्चम्यर्थे सप्तमी, 'सषसो'त्ति सर्वेभ्योऽपि
॥५१॥ शब्दाचरणप्रवर्तने च, उपलक्षणं चैतत शुभार्थेभ्योऽपि निवृत्तेः, वाकाययोर्निर्व्यापारताया अपि गुप्तिरूपत्वात्, उक्तं हि गन्धहस्तिना-"सम्यगागमानुसारेणारक्तद्विष्टपरिणतिसहचरितमनोव्यापारः कायव्यापारो वाग्व्यापारश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org