SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ बृहद्धृत्तिः उत्तराध्य. अथ यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् । यज्ञीया ध्यय.२५ व्याख्यातं चतुर्विशमध्ययनम् , अधुना पञ्चविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने प्रवचनमा॥५२०॥ तरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषचरितवर्णनाद्वारेण ब्रह्मगुणा उच्यन्त इत्यभनेनाभिसम्बन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाह नियुक्तिकृत्निक्लेवो जन्नंमि अचउक्कओ दुविहो य होइ दवंमि।आगमनोआगमओ नोआगमओ अ सो तिविहो || |जाणगसरीरभविए तबइरित्ते अ माहणाईसुं । तवसंजमेसु जयणा भावे जन्नो मुणेयवो॥ ४६१ ॥ | जयघोसा अणगारा विजयघोसस्स जन्नकिञ्चमि । तत्तो समुट्ठियमिणं अज्झयणं जन्नइजंति ॥ ४६२ ॥ है। निक्षेपो यज्ञे चतुष्कको-नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतः प्राग्वत् , नोआगम-18|| तश्च 'स' इति यज्ञस्त्रिविधः ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तश्च, 'माहणाइसुन्ति माहनादीनां प्रक्रमाद् यज्ञ आदि ALLERS " ॥२०॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy