SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ SRAUKAISESUARA ओमोअरणं पंचहा, समासेण वियाहियं । व्वओ खित्तकालेणं, भावेणं पजवेहि य ॥१४॥जो जस्स उ आहारो, तत्तो ओमं तु जो करे। जहन्नेणेगसित्थाई, एवं व्वेण ऊ भवे ॥ १५॥ गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली । खेडे कब्बडदोणमुहपट्टणमडंबसंबाहे ॥१६॥ आसमपए विहारे संनिवेसे समायघोसे य । थलिसेणाखंधारे सत्थे संवट्ट कोट्टे य ॥१७॥ वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥१८॥ पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संबुक्कावट्टाययगंतुंपच्छागया छट्ठा ॥१९॥ दिवसस्स पोरिसीणं चउण्हंपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥२०॥ अहवा तइयपोरिसीए, ऊणाए घासमेसंतो। चउभागूणा एवा, एवं कालेण| हज भवे ॥२१॥ इत्थी वा पुरिसो वा अलंकिओ वाणलंकिओ वावि । अन्नयरवयत्थो वा, अण्णयरेणं च ते वत्थेणं ॥२२॥ अण्णेण विसेसेणं वण्णेणं भावमणुमुअंते उ । एवं चरमाणा खलु भावोमोणं मुणेयव्वं ॥२३॥ व्वे खित्ते काले भावंमि य आहिया उ जे भावा । एएहिं ओमचरओ पजवचरओ भवे भिक्खू ॥२४॥ तत्रावमं न्यूनमुदरं-जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य-न्यूनोदरता, पठन्ति च-ओमोयरण'न्ति तत्र चावमं च तदुदरं चावमोदरं तस्मात्करोत्यर्थे णिचि ल्युटि चावमोदरणम् , अवमोदरकरणमित्यर्थः, तच 'पंचह'त्ति पञ्चधा' पञ्चप्रकारं 'समासेन' सङ्केपेण व्याख्यातं, पञ्चधात्वमेवाह-'द्रव्यत'इति द्रव्यात् हेतौ पञ्चमी, क्षेत्रं च Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy