________________
उत्तराध्य.
होजाहि ॥ १॥ एएहिं कारणेहिं वाघाइममरण होइ बोद्धव्वं । परिकम्ममकाऊणं पञ्चक्खाई ततो भत्तं ॥२॥", तपोमार्ग
है तथा निर्हरणं निहारो-गिरिकन्दरादिगमनेन प्रामादेवहिर्गमनं तद्विद्यते यत्र तन्निर्हारि तदन्यदनिर्झरि यदुत्था- त्य०३० बृहद्वृत्तिः
तुकामे जिकादौ विधीयते, एतच्च प्रकारद्वयमपि पादपोपगमनविषयं, तत्प्रस्ताव एवागमेऽस्याभिधानात्, तथा ) ॥३०॥
चागमः-"पैव्वजाई काउं णेयव्वं जाव होयवोच्छित्ती। पंच तुले काऊण य सो पाओगमपरिणतो य ॥३॥ तिं दुविहं णायव्वं णीहारिं चेव तहमणीहारिं । बहिया गामाईणं गिरिकंदरमाइ णीहारिं॥४॥ वइयाइसु जं
अंतो उढेउमणाणं ठाइ अणिहारिं । कम्हा? पायवगयाणं जं उवमा पायवेणऽत्थं ॥५" आहारः-अशनादिस्तच्छेदः-तन्निराकरणम् , आहारच्छेदश्च द्वयोरपि सपरिकर्मापरिकर्मणोर्निहार्यनिहारिणोश्च सम इति शेषः, उभयत्र तयवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकार्थः ॥ उक्तमनशनमूनोदरतामाह
१. तेन ॥ १॥ एतैः कारणैांघातिमं मरणं भवति बोद्धव्यम् । परिकांकृत्वा प्रत्याख्याति ततो भक्तम् ॥ २॥ २ प्रव्रज्यादि कृत्वा || नेयं यावद्भवत्यव्युच्छित्तिः । पञ्च तुलनाः कृत्वा च स पादपोपगमने परिणतश्च ॥ ३ ॥ तहिविधं ज्ञातव्यं निर्हार्यनिर्हारि चैव तथा ॥६०३॥ बहिर्दामादेर्गिरिकन्दरादौ निहरि ॥ ४॥ ब्रजिकादिषु यदन्तः उत्थातुमनसि तिष्ठति अनिहारि । कस्माद् ? पादपोपगतानां यदुपमा पादपेनात्र ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org