SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ तपोमार्ग गत्य०३० बृहद्वृत्तिः उत्तराध्य. य वग्गवग्गो उ पंचमो छट्ठओ पइन्नतवो । मणइच्छियचित्तत्थो नायव्वो होइ इत्तरिओ ॥ ११॥ जा सा है अणसणा मरणे, दुविहा सा वियाहिया। सवीयारमवीयारा, कायचिटुं पई भवे ॥१२॥ अहवा सपरि कम्मा अपरिकम्मा य आहिया। नीहारिमणीहारी आहारच्छेअओ दुसुवि ॥१३॥ ॥३०॥ | . 'इत्तरिय'त्ति इत्वरमेवेत्वरकं-खल्पकालं नियतकालावधिकमिति योऽर्थः,मरणावसानः कालो यस्य तन्मरणकालं प्राग्वन्मध्यपदलोपी समासः, यावज्जीवमित्यर्थः, तथा मरणं कालः अवसरो यस्य तन्मरणकालं 'चः' समुच्चये, अश्यते-भुज्यत इत्यशनमशेषाहाराभिधानमेतत् , उक्तं हि-"सवोऽवि य आहारो असणं सबोऽवि बुचए पाणं । सबोऽवि खाइमंपि य सव्वोऽविय साइमं होइ॥१॥" ततश्चाविद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं |'द्विविधं द्विप्रकारं भवेत् , तत्र 'इत्तरिय'त्ति इत्वरकं सहावकाङ्कया-घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तत इति सावकाङ्क्ष निष्क्रान्तमाकाङ्क्षातो निराकाई, तजन्मनि भोजनाशंसाभावात् , तुशब्दस्य भिन्नक्रमत्वाद् द्वितीयं पुनमरणकालं, पाठान्तरतश्च निरवका द्वितीयम् । 'यथोहेशं निर्देश'इति न्यायत इत्वरकानशनस्य |भेदानाह-यत्तदित्वरकं तपः-इत्वरकानशनरूपमनन्तरमुक्तं तत् 'समासेन' सङ्केपेण षड्डिधं, विस्तरेण तु बहुतपरभेदमिति भावः ॥ षडिधत्वमेवाह-'सेढितवो' इत्यादि. अत्र च श्रेणिः-पतिस्तदुपलक्षितं तपः श्रेणितपः, १ सर्वोऽपि चाहारोऽशनं सर्वमप्युच्यते पानम् । सर्वमपि खाद्यमेव स्वाद्यं सर्वमपि च ॥१॥ ASSALIISISAALOG ॥६००॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy