SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ म्भवात् , कर्म तपसा 'निर्जीयते' आधिक्येन क्षयं नीयते, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ तपसा कर्म निर्जीयत । इत्युक्तं, तत्र किं तत्तपः ? इति संशये भेदाभिधानं विनाऽशक्यत्वात्तत्खरूपाभिधानस्य तद्भेदानाह सो तवो दविहो वुत्तो, बाहिरऽभतरो तहा। बाहिरो छविहो वुत्तो, एवमभितरो तवो॥७॥ 'ती' अनन्तरप्रक्रान्तं तपो द्विविधमुक्तं 'बाहिरऽभंतरो'त्ति 'बाचं' बाह्यद्रव्यापेक्षत्वात् प्रायो मक्त्यवाप्तिबहिरङ्गत्वाच 'अभ्यतरं तद्विपरीतं. यदिवा लोकप्रतीतत्वात्कुतीर्थिकैश्च खाभिप्रायेणासेव्यमानत्वाद्वाखं तदितरत्त्वा|भ्यन्तरम् , उक्तञ्च-"लोके परसमयेषु च यत्प्रथितं तत्तपो भवति बाह्यम् । आभ्यन्तरमप्रथितं कुशलजनेनैव त ग्रायम् ॥ १॥" अन्ये त्वाहु:-"प्रायेणान्तःकरणब्यापाररूपमेवाभ्यन्तरं, बाह्यं त्वन्यथे"ति, तथेति समुचये, बाय 'पडिधं' पड्भेदमुक्तमेवमिति-पडिधमभ्यन्तरं तप उक्तमिति सम्बन्धः, सर्वत्र सूत्रत्वाल्लिङ्गव्यत्यय इति सत्रार्थः॥ तत्र यथा बाह्यं षड्विधं तथाऽऽहअणसणमृणोअरिया भिक्खायरिया य रसपरिचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ॥८॥ ___ अक्षरार्थः स्पष्ट एव ॥ भावार्थ तु प्रतिभेदं सूत्रकार एवाभिधित्सुस्तावदनशनमाह| इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा उ विइज्जिया ॥९॥ हजो सो इत्तरियतवो, सो समासेण छब्विहो । सेढितवो पयरतवो, घणो अ तह होइ वग्गो य ॥१०॥ तत्तो CONTACROSSOCUMES ***BAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy