SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. भावः ४४ । सर्वगुणसंपन्नता च रागद्वेषपरित्यागतो जायत इति वीतरागतामाह-वीतरागतया' रागद्वेषापगम- सम्यक्त्व रूपया बन्धनानि-रागद्वेषपरिणामात्मकानि, तृष्णा-लोभस्तद्रूपाणि बन्धनानि तानि च व्यवच्छिनत्ति, पाठान्तरतबृहद्वृत्तिः पराक्रमा.. श्च 'स्नेहानुवन्धानि तृष्णानुबन्धानि च' तत्र स्नेहः-पुत्रादिविषयः तृष्णा-द्रव्यादिविषया तद्रूपाण्यनुबन्धनानि तु॥५९०॥ अनुगतान्यनुकूलानि वा बन्धनानि, अतिदुरन्तत्वख्यापनार्थं च रागान्तर्गतत्वेऽपि पृथक् तृष्णास्नेहयोरुपादानं, ततश्च 8 मनोज्ञेषु शब्दरसरूपगन्धेषु (सचित्ताचित्तमिश्रेषु-ख्यादिद्रव्येषु) चैव विरज्यते, तृष्णानेहयोरेव रागहेतुत्वात् , आह कपायप्रत्याख्यानफलेन वीतरागतोक्तैव तत्किमर्थमस्याः पृथगुपादानम् ?, उच्यते, रागस्यैव सकलानर्थमूलत्वख्यापनाहार्थ ४५। रागद्वेषाभावे च तात्त्विकाः श्रमणगुणाः, तेषु च प्रथमव्रतपरिपालनोपायत्वात्क्षान्तिरेव प्रथमेति तामाह, तत्र क्षान्तिः-क्रोधजयस्तया 'परीपहान्' अर्थाद्वधादीन् 'जयति' परीपहाध्ययनोक्तन्यायतोऽभिभवति ४६ । शान्तिस्थितेनापि न मुक्तिं विनाऽशेषत्रतपरिपालनं कर्तुं शक्यमिति तामाह-मुक्तिः-निर्लोभता तया किञ्चनाभावोऽकिञ्चनं, 8|कोऽर्थः ?-निष्परिग्रहत्वं जनयति,अकिञ्चनश्च जीवोऽर्थे लोला-लम्पटा अर्थलोलाचौरादयस्तेषां न प्रार्थनीयः-प्रस्तावाद्वाधितुमनभिलपणीयो भवति ४७। लोभाविनाभाविनी च मायेति तदभावेऽवश्यंभाव्यार्जवमतस्तदाह-'अजवया-1x ॥५९०॥ ए'त्ति सूत्रत्वाद् ऋजुः-अवक्रस्तद्भाव आर्जवं तेन-मायापरिहाररूपेण कायेन ऋजुरेव ऋजुकः काय कस्तद्भावस्तत्ता|कुब्जादिवेषभूविकाराद्यकरणतः प्राञ्जलता तां तथा भावः-अभिप्रायस्तस्मिंस्तेन वा ऋजुकता भावजुकता-यदन्य-18 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy