SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व उत्तराध्य. बृहद्वृत्तिः ॥५८३॥ पराक्रमा. २९ RCIE%ASGANAGAR भावः १५। कथञ्चिदकालपाठे च प्रायश्चित्तं प्रतिपत्तव्यमिति प्रक्रमायातं तत्करणमाह-तत्र पापं छिनत्ति प्रायश्चित्तं वा विशोधयतीति नैरुक्तविधिना प्रायश्चित्तम् , उक्तं हि-"पावं छिंदति जम्हा पायच्छित्तंति भण्णए तेणं । पाएण वाऽवि चित्तं विसोहए तेण पच्छित्तं ॥१॥"ति, तच्चालोचनादि तस्य करणं-विधानं प्रायश्चित्तकरणं तेन पापकर्मणां विशुद्धिः-अभावः पापकर्मविशुद्धिस्तां जनयति निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात् , सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्गः-इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं 'विशोधयति' निर्मलीकुरुते, ततश्चाचर्यत इत्याचार:-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति, न च ज्ञानदर्शनयोर्युगपद्भावभावित्वाद्धेतुफलभावाभाव इति वाच्यं, यत आगमः-"कारणकजविभागो दीवपगासाण जुगव-| जम्मेव । जुगवुप्पन्नपि तहा हेऊ णाणस्स संमत्तं ॥१॥" यद्वा मार्ग-चारित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्यं तत्फलं च चारित्रं. तत आचारं च-ज्ञानाचारादि तत्फलं-मोक्षमाराधयति, अथवा 'मार्ग च' मुक्तिमार्ग क्षायोपशमिकदर्शनादि तत्फलं च-तमेव प्रकर्षावस्थं क्षायिकदर्शनादि, शेष प्राग्वत्, विशोधनाऽऽराधनयोश्च सर्वत्र निरतिचारतयैव हेतुरिति भावनीयम् १६ । प्रायश्चित्तकरणं च क्षमणावत एव भवत्यतस्तामाह-क्षमणा-दुष्कृतान- १ पापं छिनत्ति यस्मात् प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥१॥ २ कारणकार्यविभागो दीपप्रकाशयोर्युगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतु नस्य सम्यक्त्वम् ॥२॥ ॥५८३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy