SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व पराक्रमा. उत्तराध्य. मणजोगं निरंभइ वयजोगं निरंभइ आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अणगारे ४ समुच्छिन्नकिरियं अणियट्टिसुक्कज्झाणं झियायमाणो वेयणिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे 8 बृहद्धृत्तिः जुगवं खवेइ ७२॥ तओ ओरालियं कम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमा॥५७७॥ णगई उडे एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतंकरेइ ॥७३॥ सर्वस्य चास्य प्रयासस्य मुक्तिरेव फलं तत्र च प्रवृत्तिरभिलाषपूर्विका तद्रूपश्च संवेग इत्यादितस्तमाह-संवेगोमुक्त्यभिलाषस्तेन भदन्त ! इति पूज्याभिमत्रणं 'जीवः किं जनयति?' जन्तुः कतरंगुणमुत्पादयतीति योऽर्थ ?, इति शिप्यप्रश्नः, अत्र प्रज्ञापकः प्रतिवचनमाह-संवेगेन अनुत्तरां प्रधानां धर्मः-श्रुतधर्मादिस्तत्र श्रद्धा-तत्करणाभिलाषरूपा धर्मश्रद्धा तां जनयति, तदभावे हि न तत्सम्भवो, भावेऽपि वा देवलोकादिफलैवासाविति नानुत्तरत्वमस्याः, तयाऽपि किमित्याह-अनुत्तरया धर्मश्रद्धया संवेगं तमेवार्थाद्विशिष्टतरं 'हत्वं'ति शीघ्रमागच्छति, तद्यतिरेकेण हि विषयाघभिलाषतो न तथाऽस्मिन्नागमनम् , अनुत्तरधर्मश्रद्धायां त्वन्यत्र निरभिष्वङ्गतया नान्यथात्वसम्भवः, * ततोऽपि किमित्याह-'अनन्तानुबन्धिक्रोधमानमायालोभान्' वक्ष्यमाणलक्षणान् क्षपयति, तथा 'कर्म' प्रस्तावादशुभ- प्रकृतिरूपं 'न बन्नाति' न श्लेषयति, एवमपि को गुणः ? इत्याह-स-कषायक्षयः प्रत्ययो-निमित्तं यस्याः सा तत्प्रत्यया सैव तत्प्रत्ययिका खार्थे कन् प्रत्ययस्तां, चः' कर्मावन्धकत्वापेक्षया समुच्चये, मिथ्यात्वस्य 'विसोहिति विशोधनं ॥५७७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy