SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५७०॥ यणे पण्णत्ते "त्ति, गुणैर्हि निर्वृत्तं गौणं 'तुः' अवधारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वाद् अप्रमादश्रुतम्, एके | पुनर्वीतरागश्रुतं, कोऽर्थः ? - संवेगादयोऽत्र वर्ण्यन्ते, तद्रूप एव च तत्त्वतोऽप्रमाद इति तदभिधायिश्रुतरूपत्वादप्रमादश्रुतमिति ब्रुवते, अन्ये त्वप्रमादोऽपि वीतरागताफल इति तत्प्राधान्याश्रयणतो वीतरागश्रुतमिति गाथार्थः ॥ अत्र चादानपदनाम्नः सूत्रान्तर्गतत्वात्सूत्रस्पर्शिक निर्युक्तेरेव तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतनाम च तस्य केषाञ्चिदेवाभिमतत्वात् 'मध्यग्रहणे आद्यन्तौ गृहीतावेव भवत' इति न्यायतो वा द्वयमप्यनात्याप्रमादश्रुतनिक्षे|पमभिधातुमाह ॥ ५०४ ॥ निक्खेवो अपमाए चउवि० । जाणगभवियसरीरे तबइरिते अमित्तमाईसु । भावे अन्नाणअसंवराईसु होइ नायवो ॥ ५०५ ॥ निक्खेवो अ सुअंमि चउक्कओ दुवि० ॥ ५०६ ॥ | जाणगभवियसरीरे तबइरित्ते अ सो उ पंचविहो । अंडयबोंडयवालय वागय तह कीडए चेव ॥ ५०७ ॥ भावसुअं पुण दुविहं सम्मसुअं चेव होइ मिच्छसुयं । अहियारो सम्मसुए इहमज्झयणंमि नायवो ॥ ५०८॥ Jain Education International For Personal & Private Use Only सम्यक्त्व पराक्रमा. २९ ॥५७८ ॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy