________________
उत्तराध्य.
बृहद्धृत्तिः
॥५६९॥
खवित्ता पुव्वकम्माई, संजमेण तवेण य । सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥ ३६॥ त्तिबेमि
मोक्षमार्ग॥मुक्खमग्गगईयं ॥ २८॥ ..
गत्य०२८ 'क्षपयित्वा' क्षयं नीत्वा 'पूर्वकर्माणि' पूर्वोपचितज्ञानावरणादीनि संयमः-सम्यक् पापेभ्य उपरमणं चारित्र-3 मित्यर्थस्तेन 'तपसा' उक्तरूपेण चशब्दाज्ज्ञानदर्शनाभ्यां च, नन्वेवमनन्तरं तपस एव कर्मक्षपणहेतुत्वमुक्तम् इह तु ज्ञानादीनामपीति कथं न विरोध?, उच्यते, तपसोऽप्येतत्पूर्वकस्यैव क्षपणहेतुत्वमिति ज्ञापनार्थमित्थमभिधानम् , अत एव मोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च 'सवदुक्खप्पहीणहत्ति प्राकृतत्वात्प्रकर्षेण हीनानि-हानि गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् यद्वा सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिंस्तत्तथा तच सिद्धिक्षेत्रमेव तदर्थयन्त इवार्थयन्ते सर्वार्थच्छोपरमेऽपि तगामितया येते तथाविधाः 'प्रक्रामन्ति' भृशं गच्छन्ति अथवा प्रहीणानि | वा सर्वदुःखान्याश्च-प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, 'महेसिणो'त्ति महर्षयो महैषिणो | वा प्राग्वन्महामुनय इति सूत्रार्थः। इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ,उक्तोऽनुगमः,सम्प्रति नयाः,तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनटीकायां शिष्यहितायां श्रीशान्त्याचार्यकृतायां मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तमिति २८
॥५६९॥ श्रीशान्याचार्यकृतायामुत्तराध्ययनटी शिष्य मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तम् ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org