________________
परिहारिया अणुचरंति । अणुचरगे परिहारगपयट्ठिए जाव छम्मासा ॥५॥ कप्पढिओऽवि एवं छम्मासतवं करेइ सेसा
मोक्षमार्गउत्तराध्य.
उ। अणुपरिहारगभावं चरंति कप्पट्टियत्तं च ॥६॥ एवेसो अट्टारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसो बृहद्वृत्तिः
गत्य०२८ विसेससुत्ताउ नेयवो ॥७॥ कप्पसमत्तीय तयं जिणकप्पं वा उति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे ॥५६॥ पवज्जति ॥८॥तित्थयरसमीवासेवगस्स पासे णो य अण्णस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ॥९॥" 'सुहुमं
तह संपरायं च'त्ति, 'तथे' त्यानन्तर्ये, छन्दोभङ्गतया चै(भयाचे)वमुपन्यस्तः, सूक्ष्मः-किट्टीकरणतः संपर्येति-पर्यटति अनेन संसारमिति संपरायो-लोभाख्यः कषायो यस्मिंस्तत्सूक्ष्मसम्परायम् , एतचोपशमश्रेणिक्षपकश्रेण्योर्लोभाणुवेदनसमये संभवति, यत उक्तम्-"लोभाणुं वेदंतो जो खलु उवसामओ व खमओ व । सो सुहुमसंपरायो अह-12 खया ऊणओ किंचि ॥१॥” तथा 'अकषायम्' अविद्यमानकषायं क्षपितोपशमितकषायावस्थाभावि, इह चोपशमितकषायावस्थायामकषायत्वं कषायकार्याभावात् , 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत्, 'छमस्थस्य' १ कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु । अनुपरिहारिकभावं चरन्ति कल्पस्थितत्वं च ॥ ६॥ एवमेषोऽष्टादशमासप्रमाणस्तु
खादा॥५६॥ वर्णितः कल्पः । संक्षेपतो विशेषो विशेषसूत्रात् ज्ञातव्यः ॥७॥ कल्पसमाप्तौ तकं जिनकल्पं वोपैति गच्छं वा । प्रतिपद्यमानकाः पुनजिनसकाशे प्रपद्यन्ते ॥ ८॥ तीर्थकरसमीपासेवकस्य पार्श्वे वा नैवान्यस्य । एतेषां यच्चरणं परिहारविशुद्धिकं तु तत् ॥ ९॥२ लोभाणु , तवेदयन् यः खलूपशमको वा क्षपको वा । स सूक्ष्मसंपरायो यथाख्यातादूनकः किञ्चित् ॥ १॥. .
SCASSECONOSAURUSSSSS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org