________________
उ भावे उवइट्ठे जो परेण सद्दहह । छउमत्थेण जिणे व उवएसरुइत्ति नायव्व ॥ १९ ॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुईनाम ॥ २० ॥ जो सुत्तमहिज्बंतो सुएण ओगाहई उ संमत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्व ॥ २१ ॥ एगेण अणेगाई पयाई जो पसरई उ सम्मत्तं । उदयव्व तिल्लबिंदू सो बीयरुहत्ति नायव्वो ||२२|| सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिहं । इक्कारस अंगाई पइण्णगं दिट्टिवाओ य ॥ २३ ॥ दुव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वाईं नयविहीहि य वित्थाररुइत्ति नायव्वो ॥ २४ ॥ दंसणनाणचरिते तवविणए सच्चसमिइगुत्तीसु । जो किरिया भावरुई सो खलु किरियारुई नाम ।। २५ ।। अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायव्वो । अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु ॥ २६ ॥ जो अस्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं |च । सद्दहइ 'जिणाभिहियं सो धम्मरुइत्ति नायव्वो ।। २७ ।।
I
भूतः सद्भूतोऽवितथ इतियावत् तथाविधोऽर्थो विषयो यस्य तद्भूतार्थं ज्ञानमिति गम्यते तेन, भावप्रधानत्वाद्वा निर्देशः (स्य), भूतार्थत्वेन - सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधिगता वा परिच्छिन्ना येनेति गम्यते, जीवाजीवाश्वोक्तरूपाः पुण्यं पापं च कथममी अधिगता इत्याह - 'सहसंमुइअ'त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या संगता मतिः सं ( सहसं ) मतिः, कोऽर्थः ? – परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, 'आसव संवरे यत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org