SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. मोक्षमार्ग बृहद्वृत्तिः गत्य०२८ ॥५६३॥ सम्यग्दर्शनमपायसद्व्यतया सम्यग्दर्शनमपायो मतिज्ञानतृतीयांश' इत्यादि तत्कारणे कार्योपचारं कृत्व मित्यादिवदिति गुरवो व्याचक्षत इति सूत्रद्वयार्थः॥ इत्थं सम्यक्त्वखरूपमभिधाय तद्भेदानाह निस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव । अभिगमवित्थाररुई किरिया संखेवधम्मरई ॥१६॥ 'निसग्गुवएसरुति'त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-खभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिः, उपदेशो-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, 'मुत्तबीयरुइमेव'त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीजमिव बीज-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति । समुच्चये, अभिगमो-ज्ञानं विस्तारो-व्यासस्ताभ्यां, प्रत्येकं रुचिशब्दो योज्यते, ततोऽभिगमरुचिविस्ताररुची इति, तथा क्रिया-अनुष्ठानं सङ्केपः-सङ्ग्रहो धर्मः-श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिधर्मरुचिः सङ्केपरुचिश्च भवति विज्ञेय इति शेषः, यचेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथचिदनन्यत्वख्यापनार्थमिति सूत्रसङ्केपार्थः ॥ व्यासार्थ तु खत एवाह सूत्रकृत्__ भूअत्थेणाहिगया जीवाऽजीवा य पुण्ण पावं च । सहसंमुइआ आसवसंवरु रोएइ उ निसग्गो ॥१७॥ जो जिणदिढे भावे चउव्विहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वो ॥१८॥ एए चेव धान सझेपावर ज्यासता वचस्तेन सम्बन्धान सूत्र ॥५६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy