________________
है। परिक्षीणे' सर्वथा क्षयं गते, कदाचिदायुःक्षयस्याऽऽवीच्चिमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युतः' भ्रष्टो 'देहात्'
शरीरात् , पाठान्तरतस्तु 'च्युतदेहो' अपगतेहत्यशरीरः ''विहिंसकः' विविधप्रकारैः प्राणिघातकः, 'आसुरिय'ति ४ अविद्यमानसूर्याम् , उपलक्षणत्वाद्रहनक्षत्रविरहितांच, दिश्यते नारकादित्वेनास्यां संसारीति दिक ताम्, अर्थात् भाव
दिशम् , अथवा रौद्रकर्मकारी सर्वोऽप्यसुर उच्यते, ततश्चश्वासुराणामियमासुरी या तामासुरीयां दिशं, नरकगतिमिके त्यर्थः, 'बालः' अज्ञो गच्छति-याति 'अवशः' कर्मपरव-शो, वचनव्यत्ययाच सर्वत्र बहुवचननिर्देशो व्यासिख्याप-2
नार्थो वा, यथा नैक एवंविधः किन्तु बहव इति, 'तमी ति तमोयुक्तत्वात् तमः, देवगतेरप्यसूर्यत्वसम्भवात् तद्वयवच्छेदाय दिशो विशेषणं, ततोऽर्थान्नरकगतिम् . उक्तं हि-:-"णिचंधयारतमसा ववगयगहचंदसूरणक्खत्ता" इत्यादिखरूपख्यापकं वा द्वितीयं व्याख्यानमिति सूत्रार्थः ॥ सम्म्प्रति काकिण्यानदृष्टान्तद्वयमाह____ जहा कागिणीए हेडं, सहस्सं हारए नरो । अभपत्थं अंबगं भोचा, राया रजं तु हारए ॥११॥
व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, 'काकिण्ठायाः' उक्तरूपायाः 'हे'ति हेतोः कारणात् 'सहस्रं' दशशतात्मकं, कार्षापणानामिति गम्यते, 'हारयेत् ' नाशयेतत् 'नरः' पुरुषः । अत्रोदाहरणसम्प्रदायः
१ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः ।
dain Education
For Personal & Private Use Only
ww.jainelibrary.org