________________
बृहद्वृत्तिः
याध्य.७
C
उत्तराध्य.
Is एगो दमगो, तेण वित्तिं करेंतेण सहस्सं काहावणाण अज्जियं, सो य तं गहाय सत्येण समं सगिहं पत्थितो, तेण है। औरची
भत्तणिमित्तं रूवगो कागिणीहिं भिन्नो, ततो दिणे दिणे कागिणीए मुंजति, तस्स य अवसेसा एगा कागणी, सा
विस्सारिया, सत्थे पहाविए सो चिंतेति-मा मे रूवगो भिदियचो होहित्तिणउलगं एगत्थ गोवेउं कागिणीणिमित्तं ॥२७६॥ णियत्तो, सावि कागिणी अन्नेण हडा, सोऽवि णउलतो अण्णेण दिछो ठविजंतो, सोवि तं घेत्तूण णहो, पच्छा सो|
घरं गतो सोयति । एस दिलुतो, है तथा 'अपथ्यं' अहितम् 'आम्रकम्' आम्रफलं 'भुक्त्वा' अभ्यवहृत्य 'राजा' इति नृपतिः ‘राज्य' पृथिवीपतित्वं, 'तुः' अवधारणे भिन्नक्रमश्च, तेन हारयेदेव, सम्भवत्येव अस्यापथ्यभोजिनो राज्यहरणमित्यक्षरार्थः । भावार्थस्तु || वृद्धसम्प्रदायादवसेयः, स चायम्। १एको द्रमकः, तेन वृत्तिं कुर्वता सहस्रं कार्षापणानामर्जितं, स च तद् गृहीत्वा सार्थेन समं स्वगृहं प्रस्थितः, तेन भक्तनिमित्तं रूप्यकः काकिणीभ्यो भिन्नः, ततो दिने दिने काकिण्या भुङ्क्ते, तस्य चावशेषा एका काकिणी, सा विस्मृता, सार्थे प्रधाविते स चिन्तयति
॥२७॥ |मा मे रूप्यको भेत्तव्यो भविष्यतीति नकुलकमेकत्र गोपयित्वा काकिणीनिमित्तं निवृत्तः, साऽपि काकिणी अन्येन हृता, सोऽपि नकुलएकोऽन्येन दृष्टः स्थाप्यमानः, सोऽपि तं गृहीत्वा नष्टः, पश्चात्स गृहं गतः शोचति । एष दृष्टान्तः ।
REATORS
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International