________________
उत्तराध्य.
धर्मगुणयोगादधर्मोऽतिशयेनाधर्मोऽधर्मिष्ठः, ईहत इवेहते वाञ्छतीव तदनुकूलचारितया, किं तत् ?–'नरकायुष्क' मा औरधी|| नरकजीवितमिति सूत्रार्थः ॥ उक्तमेवार्थ प्रपञ्चयितुमाहबृहद्वृत्तिः
याध्य. हिंसे बाले मुसावाई, अडाणंमि विलोवए । अण्णदत्तहरे तेणे, माई कण्हुहरे सढे ॥५॥ ॥२७४॥
इत्थीविसयगिडे य, महारंभपरिग्गहे । धुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥
अयकक्करभोई य, तुंदिले चिय लोहिए । आउयं नरए कंखे, जहाऽऽएस व एलए ॥७॥ F] व्याख्या-हिनस्तीत्येवंशीलो हिंस्रः-खभावत एव प्राणव्यपरोपणकृत् 'बालः' अज्ञः, पाठान्तरश्च क्रुध्यति-हे-18
तुमन्तरेणापि कुप्यतीत्येवंधर्मा क्रोधी, मृषा-अलीकं वदति-प्रतिपादयतीत्येवंशीलो मृषावादी, 'अध्वनि' मार्गे| विलुम्पति' मुष्णातीति विलोपकः, यः पथि गच्छतो जनान् सर्वस्वहरणतो लुण्टति, 'अण्णदत्तहरिचि अन्येभ्यो दत्तं-राजादिना वितीर्ण हरति अपान्तराल एवाच्छिनत्त्यदत्तहरः, अन्यैर्वाऽदत्तम्-अनिसृष्टं हरति-आदत्ते अन्यादत्तहरः-ग्रामनगरादिषु चौर्यकृत् , अत एव 'बालः' अज्ञः, विस्मरणशीलस्मरणार्थमेतदिति न पौनरुक्त्यं, सर्वावस्थासुई वा बालत्वख्यापनार्थ, पाठान्तरश्च 'स्तेनः' तैन्येनैवोपकल्पितात्मवृत्तिः, यद्वा-अन्यादत्तहरः अन्यादत्तं ग्रन्थिच्छेदा-18|॥२७४॥
गायनापहरति स्तेनः क्षत्रादिखननेनेति विशेषो. 'मायी' वञ्चनैकचित्तः, कण्हहरः कण्ह कस्याथे हरिष्यामी-1Y स्येवमध्यवसायी 'शठः' वक्राचारः। तथा स्त्रियश्च विषयाश्च स्त्रीविषयाः तेषु गृद्धः-अभिकाङ्क्षावान् स्त्रीविषयगृद्धः,
Jain Education
Lonal
For Personal & Private Use Only
www.jainelibrary.org