________________
tosa
लसति, ताए भण्णति-किं पुत्त! भयभीतोऽसि ?, णेहेण पाहुयपि मंण पियसि, तेण भण्णइ-अम्म ! कतो मे थणाभिलासो ?, णणु सो वरातो गंदितो अज्ज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विणिग्गयजीहो विलोलनयणो| द विस्सरं रसंतो अत्ताणो असरणो मारितो, तब्भयातो कतो मे पाउमिच्छा ?, ततो ताए भण्णति-पुत्त ! णणु तदा ।
चेव ते कहियं, जहा-आउरचिण्णाई एयाइं०, एस तेसिं विवागो अणुपत्तो। एस दिलुतो इति सूत्रार्थः ॥ | इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दार्टान्तिकमाह
जहा खलु से ओरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहति निरयाउयं ॥ ४ ॥ | व्याख्या-'यथा' येन प्रकारेण 'खलु' निश्चयेन 'स' इति प्रागुक्तखरूप उरभ्रः ‘आदेशाय' आदेशार्थ 'समीहितः' कल्पितः सन् यथाऽयमस्मै भवितेत्यादेशं परिकाङ्क्षति इत्यनुवर्तते, 'एवम्' अमुनैव न्यायेन 'बालः' अज्ञोऽधर्मो-धर्मविपक्षः पापमितियावत् स इष्टः-अभिलषितोऽस्येत्यधर्मिष्ठः, आहिताग्यादेराकृतिगणत्वादिष्टशब्दस्य परनिपातः, यद्वा
१० लष्यति, तया भण्यते-किं पुत्र ! भयभीतोऽसि ?, स्नेहेन प्रस्नुतामपि मां न पिबसि, तेन भण्यते-अम्ब ! कुतो मे स्तन्याभिलाषः ?, ननु स वराको नन्दिकोऽद्य केष्वपि प्राघूर्णकेष्वागतेषु ममाग्रतो विनिर्गतजिह्वो विलोलनयनो विस्वरं रसन् अत्राणोऽशरणो मारितः, तद्भयात्कुतो मे पातुमिच्छा ?, ततस्तया भण्यते-पुत्र ! ननु तदैव तुभ्यं कथितं, यथा-आतुरचिह्नान्येतानि०, एष तेषां विपाकोऽनुप्राप्तः एष दृष्टान्तः।
For Personal & Private Use Only
aljainelibrary.org
Jain Education international