________________
उत्तराध्य. समर्थ इतियावत् 'जातमेदा' उपचितचतुर्थधातुः अत एव 'महोदरः' बृहजठरः 'प्रीणितः' तर्पितः, यथासमयमुप-12] औरभ्री
||ढौकिताहारत्वात् , एभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति “यस्य च भावेन भावलक्षण"मिति (पा० बृहद्वृत्तिः
याध्य. ७ २-३-३७) सप्तमी, किमित्याह-आदेशं 'प्रतिकाङ्क्षति' प्रतिपालयति, पाठान्तरतः 'परिकाङ्क्षति' इच्छति, न चास्य ॥२७॥ तत्त्वतः प्रतिपालनमिच्छा वा सम्भवति, अतः प्रतिकातीव प्रतिकाङ्कतीत्युपमार्थोऽवगन्तव्यः, एवं परिकाङ्क्षतीत्य
त्रापि, इति सूत्रार्थः ॥ स किमेवं चिरस्थायी स्यादित्याह
जाव न एज्जति आएसो, ताव जीवति सेऽदुही । अह पत्तंमि आएसे, सीसं छेत्तूण भुजति ॥३॥ | व्याख्या-'यावदिति कालावधारणे 'नैति' नायाति, कोऽसौ ?-आदेशः, तावत् नोत्तरकालं जीवति' प्राणान् * धारयति, 'सेऽदुहित्ति अकारप्रश्लेषात् स इत्युरभ्रोऽदुःखी सुखी सन् , अथवा वध्यमण्डनमिवास्यौदनदानादिनीति है
तत्त्वतो दुःखितैवास्येति दुःखी, 'अह पत्तंमि आएसे' अथानन्तरं 'प्राप्ते' आगते आदेशे श्रिता अस्मिन् प्राणा| इति शिरः तच्छित्त्वा-द्विधा विधाय भुज्यते. तेनैव स्वामिना पाहुणकसहितेनेति शेषः । सम्प्रति सम्प्रदायशेषमनुस्रियते-ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु वधिजमाणं दटुं तिसितोऽवि भएणं माऊए थणं णाभि-17
१ ततः स वत्सस्तं नन्दितकं प्राघूर्णकेष्वागतेषु वध्य (हन्य)मानं दृष्ट्वा तृषितोऽपि भयेन मातुः स्तन्यं नाभि
SCAMERADIOCOCCUSTON
॥२७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org