________________
AAKASA%AAAAKASAR
एएहिं अम्हसामिसालेहिं अहेहिं जवसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिज्जति, अहं तु मंदभग्गो सुक्काणि तणाणि काहेवि लभामि, ताणिवि ण पज्जत्तगाणि, एवं पाणियंपि, ण यमं कोऽवि लालेति । ताए भण्णति-पुत्त ! । आउरचिन्नाई एयाई, जाइं चरइ नंदिओ। सुक्त्तणेहिं लाढाहि, एयं दीहाउलक्खणं ॥ २४९ ॥ ___ जहा आउरो मरिउकामो जं मग्गति पत्थं वा अपत्थं वा तं दिजति से, एवं सो गंदितो मारिजिहिति जदा । 8 तदा पेच्छिहिसि, इति सूत्रार्थः ॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह
तओ स पुढे परिवूढे, जायमेदे महोयरे । पीणिए विपुले देहे, आदेसं परिकंखए ॥२॥ __ व्याख्या-'तत' इत्योदनादिदानाद्धेतौ पञ्चमी, 'स' इत्युरभ्रः 'पुष्ट' उपचितमांसतया पुष्टिभाक् 'परिवृढः' प्रभुः ।
१ रेतरस्मत्स्वामिश्यालैराढ्यैर्यवसयोग्याशनैस्तदुपयोगैश्चालङ्कारविशेषैरलडकृतः पुत्र इव परिपाल्यते, अहं तु मन्दभाग्यः शुष्काणि | तृणानि कदापि लभे, तान्यपि न पर्याप्तानि, एवं पानीयमपि, न च मां कोऽपि लालयति । तया भण्यते-पुत्र ! आतुरचिह्नानि एतानि, यानि चरति नन्दिकः । शुष्कतृणैर्यापयैतत् दीर्घायुर्लक्षणम् ॥ १॥ यथा आतुरो म कामो यन्मार्गयति पध्यमपथ्यं वा तदीयते तस्मै, एवं स नन्दिको मारयिष्यते यदा तदा प्रेक्षयिष्ये
For Personal & Private Use Only
dain Education International
www.jainelibrary.org