SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ६ जना हि इयं मम इत्यभिमानेन, अपिः पूरणे, ये गुरुकाणो 'न कथयन्ति' नालोचयन्ति, केषाम् ?-'गुरूणाम्' आलोचनार्हाणामाचार्यादीनां, किं तद् ?-'दुश्चरितं' दुरनुष्ठितम् इति सम्बन्धः, 'न हु' नैव 'ते' अनन्तरमुक्तरूपा आराधयन्ति-अविकलतया निष्पादयन्ति सम्यगदर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह-गौरवं पङ्क इव ६ कालुष्यहेतुतया तस्मिन् निबुड्डा-इति प्राकृतत्वान्निमग्ना इव निमनाः तक्रोडीकृततया, लज्जामदयोरपि प्रागुपादाने । है यदिह गौरवस्यैवोपादानं तदस्यैवातिदुष्टताख्यापनार्थम् , 'अतिचारम्' अपराधं ये 'परस्य' आचार्यादेः न कथयन्ति, . किंविषयम् ? इत्याह-दर्शनज्ञानचारित्रे' दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषयं समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यतया, सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति, 'तेषां' गौरवपङ्कमनानामिति गाथाद्वयार्थः है॥ २१८-२१९ ॥ अस्यैवात्यन्तपरिहार्यतां ख्यापयन् फलमाहका एयं ससल्लमरणं मरिऊण महब्भए दुरंतंमि । सुइरं भमंति जीवा दीहे संसारकंतारे ॥ २२०॥ ६ व्याख्या-'एतद्' उक्तखरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुब्व्यत्ययाद्वा एतेन-सशल्यमरणेन 'मृत्वा'त्यक्त्वा प्राणान् , के ?-जीवा इति सम्बन्धः, किम् ?-'सुचिरं भ्रमन्ति' बहुकालं पर्यटन्ति, क ?-संसारः कान्तारमिवातिगहनतया संसारकान्तारः तस्मिन्निति सण्टङ्कः, कीशि ?-महद्भयं यस्मिन् तन्महाभयं तस्मिन् , तथा Education Internator For Personal & Private Use Only anbrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy