________________
%A
4-%
SCRETURNAMASKA
अनुष्ठानप्रस्ताव काङ्क्षत इत्येवंशीलः कालकाङ्क्षी, 'परिव्रजे रिति पूर्ववत् , पठन्ति च 'विगिंच कम्मुणो हेउ'न्ति अत्र च 'वेविग्धि' परित्यजेत्युपदेशान्तरतया व्याख्येयं, मात्रां यावत्या संयमनिर्वाहस्तावती, ज्ञात्वेति गम्यते, कस्य :-- |'पिण्डस्य' ओदनादेरन्नस्य 'पानस्य च' आयामादेः, खाद्यखाद्यानुपादानं च यतेः प्रायस्तत्परिभोगासम्भवात् , कृतम्-आत्मार्थमेव निर्वर्तितं, गृहिभिरिति गम्यते, प्रक्रमात्पिण्डादिकमेव 'लब्ध्वा' प्राप्य 'भक्षयेद्' अभ्यवहरेदिति । सूत्रार्थः ॥ कदाचिद्भुक्तशेषं धारयतोऽभिष्वङ्गसम्भवः स्यादित्याह
सन्निहिं च न कुब्विजा, लेवमायाय संजए । पक्खी पत्तं समायाय, निरवेक्खो परिव्वए ॥१६॥
व्याख्या-सम्यग्-एकीभाषेन निधीयते-निक्षिप्यतेऽनेनाऽऽत्मा नरकादिष्विति सन्निधिः-प्रातरिदं भविष्यती-|| ६ त्याद्यभिसन्धितोऽतिरिक्ताशनादिस्थापनं तं च न कुर्वीत, चशब्दः पूर्वापेक्षया समुच्चये, 'लेवमायाय'त्ति लेपः-शक-||
टाक्षादिनिष्पादितः पात्रगतः परिगृह्यते, तस्य मात्रा-मर्यादा, मात्राशब्दस्य मर्यादावाचित्वेनापि रूढत्वात् , यथोतम्-"ईषदर्थक्रियायोगे, मर्यादायां परिच्छदे। परिमाणे धने चेति, मात्राशब्दः प्रकीर्तितः ॥१॥” लेपमात्रतया, किमुक्तं भवति ?-लेपमेकं मर्यादीकृत्य न खल्पमप्यन्यत् सन्निदधीत, यद्वा परिमाणार्थोऽयं मात्राशब्दः, लक्षणे तृतीया, ततोऽयमर्थः-लेपमात्रयेति यावता पात्रमुपलिप्यते तावत्परिमाणमपि सन्निधिं न कुर्वीत, आस्तां बहुमित्यभिप्रायः, 'संयतो' यतिः, किमित्येवं पात्राद्युपकरणसन्निधिरपि न कर्तव्य इत्याह-पक्खि'त्ति पक्षीव पक्षी, यथा पक्षी
%
%
%
Jain Education
For Personal & Private Use Only
ainelibrary.org