SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. व्याख्या-'यावन्तो' यत्परिमाणा वेदनं विद्या-तत्त्वज्ञानात्मिका न विद्या अविद्या-मिथ्यात्वोपहतकुत्सित- क्षुल्लकनि ज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यापुरुषाः, अविद्यमाना या विद्या येषां ते अविद्यापुरुषाः, इह च विद्याशब्देन बृहद्वृत्तिः ग्रन्थीयम्. प्रभूतश्रुतमुच्यते, न हि सर्वथा श्रुताभावः जीवस्य, अन्यथा अजीवत्वप्राः , उक्तं हि-"सघजीवाणपि य णं ॥२६॥ | अक्खरस्सऽणंतभागो णिचुघाडितो, जदि सोऽवि आवरिजेज तो णं जीवो अजीवत्तणं पावेजा" । 'सर्वे'अखिलाः || 'ते'इत्यविद्यापुरुषा, 'दुक्खसंभव'त्ति दुःखस्य सम्भवो येषु ते दुःखसम्भवाः, यद्वा दुःखं करोति दुःखयति ततो दुःखय- ४ है तीति दुःख-पापं कर्म ततः सम्भवः-उत्पत्तिर्येषां ते दुःखसम्भवाः, एवंविधाः सन्तः किमित्याह-'लुप्यन्ते' दारि द्यादिभिर्बाध्यन्ते 'बहुशः' अनेकशो 'मूढा' हिताहितविवेचनं प्रत्यसमर्थाः, क ?-संसरणं-तिर्यग्नरकादिषु भवेषु । भ्रमणं संसारः तस्मिन् , कीशि ?-'अनन्तके' अविद्यमानान्ते, अनेन चानन्तसंसारिकतादर्शनेन ताशां पण्डितमरणाभाव उक्तः, अध्ययनार्थापेक्षया त निर्ग्रन्थखरूपज्ञापनार्थ तद्विपक्ष उक्त इति भावनीयम । हह चायमदाहरण सम्प्रदायः-ऐगो गोधो दोगचेण वाइतो गेहाओ णिग्गतो. सत्वं पहवि हिंडिऊण जाहे ण किंचि लहति ताहे पुणहा १ सर्वजीवानामपि चाक्षरस्यानन्तभागो नित्योद्घाटितः, यदि सोऽपि आत्रियेत तदा जीवोऽजीवत्वं प्राप्नुयात् ।२ एको गोधः (अलसः) दौर्गत्येन पातितो गृहानिर्गतः, सर्वा पृथ्वी हिण्डयित्वा यदा न किञ्चित् लभते तदा पुन ॥२६ ॥ Bain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy