SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ रवि घरं जतो णियत्तो, जाव एगमि पाणवाडगसमीवे गामदेवकुलियाए एगरत्तिं वासोवगतो जाव पेच्छइ ताव देवउलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं वियडघडं भणति-लहु घरं सजेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिजं, इत्थीहिं सद्धिं भोगे भुंजति, जाव पहाए पडिसाहरति।। तेण गोहेण सो दिट्ठो, पच्छा चिंतेइ-किं मज्झ बहुएण भमिएण ?, एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, [१] आराहितो भणति-किं करेमि ? ति, तेण भण्णति-तुम्ह पसाएण अहंपि एवं चेव भोगे भुंजामि, तेण भण्णतिहै कि विजं गेण्हसि ? उताहु विजाएऽभिमंतियं घडं गेण्हसि ?. तेण विजासाहणपरचरणभीरुणा भोगतिसिएण य RECENESCOREOS | १० रपि गृहं यतः ( ततः ) निवृत्तः, यावदेकस्य चाण्डालपाटकस्य समीपे प्रामदेवकुलिकायामेकरात्रं वासमुपगतः, यावत्प्रेक्षते तावदेव|कुलिकातः एकः पाणः (चाण्डालः ) निर्गतश्चित्रघटहस्तगतः, स एकस्मिन् पार्श्वे स्थित्वा तं विकृत ( साधित ) घटं भणति-लघु गृह | सज्जय, एवं यद्यत्स भणति तदेव घटः करोति, यावच्छयनीयं, स्त्रीभिः सार्ध भोगान् भुनक्ति, यावत्प्रभाते प्रतिसंरति । तेन गोधेन स । दृष्टः, पश्चात् चिन्तयति-किं मम बहुना भ्रान्तेन ?, एनमेवावलगामि, स तेनावलगितः, आराद्धो भणति-किं करोमीति १, तम भण्यतसातव प्रसादेन अहमप्येवमेव भोगान् भुजे, तेन भण्यते-किं विद्यां गृहणासि उताहो विद्ययाऽभिमश्रितं घटं गृह्णासि ?, तेन विद्यासाधनपुरश्च रणभीरुणा भोगतृषितेन च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy