________________
रवि घरं जतो णियत्तो, जाव एगमि पाणवाडगसमीवे गामदेवकुलियाए एगरत्तिं वासोवगतो जाव पेच्छइ ताव देवउलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं वियडघडं भणति-लहु घरं सजेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिजं, इत्थीहिं सद्धिं भोगे भुंजति, जाव पहाए पडिसाहरति।। तेण गोहेण सो दिट्ठो, पच्छा चिंतेइ-किं मज्झ बहुएण भमिएण ?, एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, [१]
आराहितो भणति-किं करेमि ? ति, तेण भण्णति-तुम्ह पसाएण अहंपि एवं चेव भोगे भुंजामि, तेण भण्णतिहै कि विजं गेण्हसि ? उताहु विजाएऽभिमंतियं घडं गेण्हसि ?. तेण विजासाहणपरचरणभीरुणा भोगतिसिएण य
RECENESCOREOS
| १० रपि गृहं यतः ( ततः ) निवृत्तः, यावदेकस्य चाण्डालपाटकस्य समीपे प्रामदेवकुलिकायामेकरात्रं वासमुपगतः, यावत्प्रेक्षते तावदेव|कुलिकातः एकः पाणः (चाण्डालः ) निर्गतश्चित्रघटहस्तगतः, स एकस्मिन् पार्श्वे स्थित्वा तं विकृत ( साधित ) घटं भणति-लघु गृह | सज्जय, एवं यद्यत्स भणति तदेव घटः करोति, यावच्छयनीयं, स्त्रीभिः सार्ध भोगान् भुनक्ति, यावत्प्रभाते प्रतिसंरति । तेन गोधेन स ।
दृष्टः, पश्चात् चिन्तयति-किं मम बहुना भ्रान्तेन ?, एनमेवावलगामि, स तेनावलगितः, आराद्धो भणति-किं करोमीति १, तम भण्यतसातव प्रसादेन अहमप्येवमेव भोगान् भुजे, तेन भण्यते-किं विद्यां गृहणासि उताहो विद्ययाऽभिमश्रितं घटं गृह्णासि ?, तेन विद्यासाधनपुरश्च
रणभीरुणा भोगतृषितेन च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org