SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वक्रविकाशात्मकः, 'शोक' इष्टवियोगात् मानसं दुःखं, 'भयम्' इहलोकभयादि सप्तधा, तथा चाह-"इहपरलोया- क्षुल्लकनिबृहद्वृत्तिः दाणे आजीसिलोय तह अकम्हा य । मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥ १ ॥ इहलोगभयं च इमं जं न्थीयम् है मणुयाइओ सरिसजाईओ। बीहेइ जं तु परजाइयाणं परलोयभयमेयं ॥ २॥ आयाणत्यो भण्णति मा हीरिजत्ति ॥२६॥ । तस्स जं बीहे । आयाणभयं तं तू आजीवोमे ण जीवेऽहं॥३॥ असिलोंगभयं अयसो होति अकम्हाभयं तु अणि मित्तं । मरियवस्स उ भीए मरणभयं होइ एयं तु ॥ ४ ॥” 'जुगुप्सा' अस्नानादिमलिनतनुसाधुहीलना, तथा । |चाह-अण्हाणमाइएहिं साधुं तु दुगुंछति दुगुंछेति गाथार्थः ॥ साम्प्रतं बाह्यग्रन्थभेदानाह| खेत्तं वत्थू धणधन्नसंचओ मित्तनाइसंजोगो। जाणसयणासणाणि अ दासीदासं च कुवियं च॥२४२ ॥७॥ | व्याख्या-क्षेत्रं' सेत्वादि, 'वास्तु' खातादि, धनं-हिरण्यादि, धान्यं च-शाल्यादि तयोः सञ्चयो-राशिर्धनधान्यसञ्चयः, मित्राणि च-सहवर्द्धितानि ज्ञातयश्च-खजनाः तैः संयोगः-सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च १ इहपरलोकादानानि आजीवाश्लोकौ तथाऽकस्माच्च । मरणभयं सप्तमकं विभाषामेतेषां वक्ष्यामि ॥१॥ इहलोकभयं चेदं यन्मनुजादितः सदृशजातितो । बिभेति यत्तु परजातिभ्यः परलोकभयमेतत् ॥२॥ आदानमर्थो भण्यते मा हार्षीदिति तस्माद्यद्विभेति । आदानभयं |॥२६१॥ |तत्तु आजीवोऽवमे न जीविष्याम्यहम् ॥ ३ ॥ अश्लोकभयमयशो भवत्यकस्माद्भयं त्वनिमित्तम् । मर्त्तव्यात्तु भीते मरणभयं भवत्येतत्तु ॥४॥ २ अनानादिकैः साधुं तु जुगुप्सते जुगुप्सा । RANDSAUR *SHARE Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy