SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. तदप्याद्यानां भावपरावृत्तिमपेक्ष्य 'आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया' इत्याद्यागमप्रामा क्षुल्लकनिदण्यादविरुद्धमेव, इत्यलं प्रसङ्गेनेति ॥ सम्प्रति नियुक्तिरनुस्रियते, तत्र च 'भावे निर्ग्रन्थः खलुः पञ्चविधो भवति । बृहद्वृत्तिः ज्ञातव्यः' इत्यनेन बाह्याभ्यन्तरहेतुका निम्रन्थभेदा उक्ताः, साम्प्रतं त्वान्तरसंयमस्थाननिबन्धनांस्त दानाह ग्रन्थीयम्, ॥२६०॥ उक्कोसो उ नियंठो जहन्नओ चेव होइ णायवो। अजहन्नमणुकोसा हुंति णियंठा असंखिज्जा ॥२३९॥ 8| व्याख्या-उत्कृष्यत इत्युत्कर्षः स एवोत्कर्षकः, कोऽर्थः ?-उत्कृष्टो निर्ग्रन्थो, जघन्यकश्चैव भवति ज्ञातव्यः, तथा : है। अजहण्णमणुकोस'त्ति अजघन्या अनुत्कृष्टा भवन्ति निम्रन्थाः असङ्खयेयाः, संयमस्थानापेक्षया च निर्ग्रन्थानां जघन्य-11 त्वमुत्कृष्टत्वमजघन्यानुत्कृष्टत्वं वा ज्ञेयं, तथा च वृद्धाः-जो उक्कोसएसु संजमट्ठाणेसु बट्टति सो उक्कोसगणियंठो भण्णति, एवं जहण्णओ जहण्णएसु, सेसो अजहन्नमणुक्कोस'त्ति गाथार्थः ॥ इह च निर्गतो ग्रन्थान्निम्रन्थ इति ग्रन्थमेव भेदाभिधानद्वारेणाह दुविहो य होइ गंथो बज्झो अभितरो य नायवो। अंतोय चउदसविहो दसहा पुण बाहिरो गंथो २४० ४व्याख्या-'द्विविधश्च' विभेदो भवति अथ्यते-बध्यते कषायवशगेनात्मनेति ग्रन्थः, अथवा अथ्नाति-बनाया ॥२६॥ १ आकारभावमादाय (मात्रया) वा सा (तस्याः) स्यात् प्रतिभागमादाय (मात्रया) वा सा स्यात् । २ य उत्कृष्टेषु संयमस्थानेषु वत्तेते स उत्कृष्टकनिम्रन्थो भण्यते, एवं जघन्यो जघन्यकेषु, शेषा अजघन्योत्कृष्टाः For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy