________________
चोहसपुवधरातो कसायणियंठा य होंति णायचा । ववगयसुतो य केवलि मूलासेवीपुलाओ य ॥४॥ चित्तलवत्थासेवि बलाभिओगेण सो भवति बउसो । मूलगुण उत्तरगुणे सरीरवउसो मुणेयवो ॥५॥ पहाय कसायकुसीले निग्गंथाणं च नत्थि पडिसेवा । सवेसुं तित्थेसुं होंति पुलागादि य णियंठा ॥६॥ लिंगे उ भावलिंगे सोर्सि दवलिंग भयणिज्जा । लेसाउ पुलागस्स य उवरिल्लातो भवे तिण्णि ॥७॥ बकुसपडिसेवगाणं सवा लेसाउ होंति णायचा । परिहारविसुद्धीणं तिण्हुवरिल्ला कसाए उ ॥ ८॥ णिग्गंथसुहुमरागे सुक्का लेसा तहा सिणाएसुं । सेलेसिं पडिवण्णो लेसातीए मुणेयवो ॥९॥ पुलागस्स सहस्सारे सेवगबउसाण अचुए कप्पे । सकसायणियंठोणं सबढे व्हायगो सिद्धो ॥ १० ॥ पुलागासीलाणं सवजहण्णाई होति ठाणाई । बोलीणेहिं असंखेहिं होइ पुलागस्स वोच्छित्ती॥ ११॥ कसायकुसीलो उवरिं असंखिज्जाइं तु तत्थ ठाणाई । पडिसेवणबउसे वा कसायकुसीलो तओऽसंखा ॥ १२॥४॥ वोच्छिण्णे उ वउसो उवरि पडिसेवणा कसाओ य। गंतुमसंखिजाइं छिजइ पडिसेवणकुसीलो ॥ १३॥
उवरिं गंतुं छिज्जति कसायसेवी ततो हु सो णियमा। उद्धं एगठ्ठाणं णिग्गंथसिणायगाणं तु ॥ १४ ॥ अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः । संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यदप्येषां संयमित्वेऽपि षडलेश्याभिधानं|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org