SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अणुत्तरविमाणेसु उववज्जति,” स्नातकस्य निर्वाणमिति । स्थानम्-असङ्ख्येयानि संयमस्थानानि कषायनिमित्तानि । बृहद्वृत्तिः त भवन्ति, तत्र सर्वजघन्यानि संयमलब्धिस्थानानि पुलाककषायकुशीलयोः, तौ युगपदसङ्ख्येयानि स्थानानि श्री ग्रेन्थीयम्. गच्छतः, ततः पुलाको व्युच्छिद्यते, कषायकुशीलस्ततोऽसङ्ख्येयानि स्थानान्येकाकी गच्छति, ततः कषाय-3 ॥२५९॥ कुशीलप्रतिसेवनाकुशीलवकुशा युगपदसङ्खयेयानि स्थानानि गच्छन्ति, ततो वकुशो व्युच्छिद्यते, ततोऽप्यसंख्येयानि टू स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसङ्खयेयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत: ट ऊर्द्धमकषायस्थानानि गत्वा निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसङ्खयेयानि स्थानानि गत्वा व्युच्छिद्यते, प्रज्ञप्तिस्तु-"णियं ठस्स णं भंते ! केवइया णं संजमठाणा पन्नत्ता ?, गोयमा ! एगे अजहण्णमुक्कोसए संजमाणे पण्णत्ते" अत एव हा ऊर्द्धमेकमेव स्थानं गत्वा सातको निर्वाणं प्राप्नोति, एषां संयमलब्धिरुत्तरोत्तरस्यानन्तगुणा भवतीति एप सम्प्रदायः ।। भाष्यकारोऽप्याह संयम सुय पडिसेवण तित्थे लिंगे य लेस उववाए । ठाणं च पति विसेसो पुलागमाईण जोएजा ॥१॥ पुलाग बकुसकुसीला सामाइयछेयसंजमे होति । होति कसायकुसीलो परिहारे सुहुमरागे य॥२॥ ॥२५९॥ णिग्गंथो य सिणातो अहखाए संजमे मुणेयचो । दसपुत्वधरुकोसा पडिसेव पुलाय बउसा य ॥३॥ १. नानुत्तरविमानेषु उत्पद्यते।२ निर्ग्रन्थस्य भदन्त ! कियन्ति संयमस्थानानि प्रज्ञप्तानि ?, गौतम! एकं अजघन्योत्कृष्टं संयमस्थानं प्रज्ञप्तम् For Personal & Private Use Only Jain Education Interation www.janelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy