SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ णाणादी उवजीवति अहसुहुमो अहा इमो मुणेयवो । सातिजंतो राग वञ्चति एसो तवच्चरणी ॥ ११॥ एमेव कसायंमिवि पंचविहो होइ ऊ कुसीलो उ । कोहेणं विजाति पउंजए एव माणादी ॥ १२ ॥ एमेव दंसणंमिवि सावं पुण देति ऊ चरित्तंमि । मणसा कोहाईणि उ करेइ अह सो अहासहुमो॥१३॥ पढमापढमा चरिमे अचरिम सुहुमे य होंति णिग्गंथे । अच्छवि अस्सवले या अकम्मसंसुद्ध अरहजिणो॥१४॥ KI ते च संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुगमविकल्पैः साध्या भवन्ति, तत्र संयमे तावत् पुलाकबकुश कुशीलाः एए तिणिवि दोसार |संजमेसु-सामाइते छेओवठ्ठावणीए य, कसायकुसीला दोसु-परिहारविसुद्धीए सुहुमसंपराए य इति सम्प्रदायः ।। प्रज्ञप्तिस्त्वाह-कसायकुसीले णं पुच्छा ?, सामाइयसंजमे वा हुजा, जाव सुहुमसंपरायसंजमे वा हुज्जा, णो अहक्खायसंजमे हुज्जा, णियंठा सिणायगा य एए दोऽवि अहक्खायसंजमे"! पुलागवकुसपडिसेवणाकुसीला य उक्कोसेणं अभिन्नदसपुत्वधरा कसायकुसीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु नवमपूर्वे, १ एते त्रयोऽपि द्वयोः संयमयोः-सामायिके छेदोपस्थानीये च, कषायकुशीला द्वयोः-परिहारविशुद्धौ सूक्ष्मसंपराये च । कषायकुशीलः पृच्छा, सामायिकसंयमे वा भवेत् यावत्सूक्ष्मसंपरायसंयमे वा भवेत् , न यथाख्यातसंयमे भवेत् , निम्रन्थाः स्नातकाश्चैते द्वयेऽपि यथाख्यातसंयमे । पुलाकबकुशप्रतिसेवनाकुशीलाश्चोत्कृष्टेनाभिन्नदशपूर्वधराः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy