________________
उत्तराध्य.
क्षुल्लकनि
ग्रन्थीयम्.
बृहद्वृत्तिः | ॥२५७॥
सणधरो, पूजामहतीति अरहा, अथवा नास्य रहस्सं विद्यत इति अरहा, जितकषायत्वाजिनः, एसो पंचविहो सिणायगो । आह च भाष्यकृत्
तत्थ णियंठपुलातो बकुसकुसीलो णियंठ पहातो य । तत्थ पुलाओ दुविहो आसेवण धितो चेव ॥१॥ पुलागवकुसकुसीला नियंठसिणायगा य णायचा । एएसिं पंचण्हवि होइ विभासा इमा कमसो ॥२॥ तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा । लद्धिपुलातो संघाइकज्ज इयरो य पंचविहो ॥३॥
णाणे दंसणचरणे लिंगे अहसुहुमए य णायचो। णाणे दंसणचरणे तेसिं तु विराहण असारो ॥ ४ ॥ लिंगपुलातो अन्नं णिकारणतो करेति सो लिंगं । मणसा अकप्पियाईणिसेवओ होयहासुहुमो ॥५॥ सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सधे सरीरं मि ॥ ६॥ आभोगमणाभोगं संबुडमसंबुडे अहासुहुमे । सो दुविहोऽवी बउसो पंचविहो होइ णायचो॥७॥ आभोगे जाणंतो करेति दोसं तहा अणाभोगे । मुलुत्तरेहि संबुडो विवरीय असंबुडो होति ॥ ८॥ अच्छिमुहमजमाणो होइ अहासुहुमतो तहा बउसो। पडिसेवणाकसाए होइ कुसीलो दुहा एसो॥९॥
णाणे दंसणचरणे तवे य अहसहमए य बोद्धच्चे। पडिसेवणाकुसीलो पंचविहो ऊ मुणेयवो ॥१०॥ १० दर्शनधरः । एष पञ्चविधः स्नातकः । २ भाष्यं प्राय एतद्गतमेवेति न संस्कृतम्
ॐॐॐॐॐ
KI॥२५७॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org