SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. क्षुल्लकनि ग्रन्थीयम्. बृहद्वृत्तिः | ॥२५७॥ सणधरो, पूजामहतीति अरहा, अथवा नास्य रहस्सं विद्यत इति अरहा, जितकषायत्वाजिनः, एसो पंचविहो सिणायगो । आह च भाष्यकृत् तत्थ णियंठपुलातो बकुसकुसीलो णियंठ पहातो य । तत्थ पुलाओ दुविहो आसेवण धितो चेव ॥१॥ पुलागवकुसकुसीला नियंठसिणायगा य णायचा । एएसिं पंचण्हवि होइ विभासा इमा कमसो ॥२॥ तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा । लद्धिपुलातो संघाइकज्ज इयरो य पंचविहो ॥३॥ णाणे दंसणचरणे लिंगे अहसुहुमए य णायचो। णाणे दंसणचरणे तेसिं तु विराहण असारो ॥ ४ ॥ लिंगपुलातो अन्नं णिकारणतो करेति सो लिंगं । मणसा अकप्पियाईणिसेवओ होयहासुहुमो ॥५॥ सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सधे सरीरं मि ॥ ६॥ आभोगमणाभोगं संबुडमसंबुडे अहासुहुमे । सो दुविहोऽवी बउसो पंचविहो होइ णायचो॥७॥ आभोगे जाणंतो करेति दोसं तहा अणाभोगे । मुलुत्तरेहि संबुडो विवरीय असंबुडो होति ॥ ८॥ अच्छिमुहमजमाणो होइ अहासुहुमतो तहा बउसो। पडिसेवणाकसाए होइ कुसीलो दुहा एसो॥९॥ णाणे दंसणचरणे तवे य अहसहमए य बोद्धच्चे। पडिसेवणाकुसीलो पंचविहो ऊ मुणेयवो ॥१०॥ १० दर्शनधरः । एष पञ्चविधः स्नातकः । २ भाष्यं प्राय एतद्गतमेवेति न संस्कृतम् ॐॐॐॐॐ KI॥२५७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy