SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पणियंठो अभितरवाहिरगंथणिग्गतो, सो उवसंतकसातो खीणकसातो वा अंतोमुहुत्तकालितो, सो पंचविहो-प ढमसमयणियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंठो अहासुहुमणियंठोत्ति, अंतोमु-|| हुत्तणियंठकालसमयरासीए पढमसमए पडिवजमाणो पढमसमयनियंठो, सेसेसु समयएसु वट्टमाणो अपढमसमयनि-| यंठो, चरमे-अंतिमे समए वट्टमाणो चरमसमयणियंठो, अचरमा-आदिमज्झा, अहासुहुमो एएसुसवेसुऽवि। सिणातो-स्नातको मोहणिजाइघातियचउकम्मावगतो सिणातो भण्णति, सो पंचविहो-अच्छवी असबलो अकम्मंसो संसुद्धणाणदंसणधरो अरहा जिणो केवली, अच्छवी-अव्यथकः, सबलो सुद्धासुद्धो एगंतसुद्धो असबलो, अंशा-अवयवाः कर्मणस्ते अवगया जस्स सो अकम्मसो, संसुद्धाणि णाणदंसणाणि धारेति जो सो संसुद्धणाणदं| १ निर्ग्रन्थः अभ्यन्तरबाह्यग्रन्थनिर्गतः, स उपशान्तकषायः क्षीणकषायो वा अन्तर्मुहूर्त्तकालिक;, स पञ्चविधः-प्रथमसमयनिम्रन्थः अप्रथमसमयनिग्रन्थः अथवा चरमसमयनिर्ग्रन्थः अचरमसमयनिम्रन्थः यथासूक्ष्मनिर्ग्रन्थ इति । अन्तर्मुहूर्तनिम्रन्थकालसमयराशौ प्रथ|मसमयं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः, शेषेषु समयेषु वर्तमानोऽप्रथमसमयनिर्ग्रन्थः, चरमे-अन्तिम समये वर्तमानश्चरमसमयनिग्रन्थः, अचरमा-आदिमध्याः, यथासूक्ष्म एतेषु सर्वेष्वपि । मोहनीयादिघातिचतुष्कर्मापगतः स्नातको भण्यते, स पञ्चविधः-अच्छविः अशबलः अकर्माशः संशुद्धज्ञानदर्शनधरः अर्हन जिनः केवली, शबलः शुद्धाशुद्धः एकान्तशुद्धोऽशबलः,-अपगता यस्मात् सोऽकर्माशः, संशुद्धे ज्ञानदर्शने धारयति यः स संशुद्धज्ञान Jain Education A nal For Personal & Private Use Only Mainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy